A 62-5 Gorakṣaśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 62/5
Title: Gorakṣaśataka
Dimensions: 25 x 9 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 1/466
Remarks:


Reel No. A 62/5

Inventory No. 39572

Title Gorakṣaśataka

Remarks

Author

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 9.0 cm

Binding Hole(s)

Folios 17

Lines per Page 6

Foliation figures in upper left-hand margin above the abbreviation śrīgora. which is followed with ṣaśataṃ in upper right hand margin and the figures in lower right hand margin, the world śrīsītā in lower left-hand margin followed by the word rāma in lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/466

Manuscript Features

Excerpts

«Beginning:»'


oṃ namaḥ śrī gurubhyo namaḥ


śrījānakīrāmāya namaḥ


śrīguruṃ paramānandaṃ vande ānandavigrahaṃ ||


yasya sāṃnidhyamātreṇa cidānandāyate tanuḥ || 1 ||


antarniścalitmadīpakalikā svādhārabaṃdhādibhir

yo yogī yugakalpakālakalanā tattvaṃ yo gīyate ||


jñānāmodamahodadhisamabhavad yatrādināthaḥ svayaṃ ||

vyāktāvyaktaguṇādhikatvam aniśaṃ śrīmīnanāthaṃ bhaje || 2 ||


namaskṛtya guruṃ bhaktyā gorakṣo jñā(na)m uttamam ||

abhīṣṭaṃ yogīnāṃ vrūte paramānandakārakam || 3


śrīgorakṣaśataṃ vakti yogiṇāṃ hitakāmyayā ||

dhruvaṃ yasyāvabodhena jāyate paramaṃ padaṃ || 4 || (fol. 1v1–6)


«End:»


iti gorakṣaśatakaṃ yogaśāstraṃ janaḥ paṭhet

sarvapāpavinirmukto yogasidhyaṃ (!) labhet dhruvaṃ 100


yogaśāstraṃ paṭhen nityaṃ kim anyaiḥ śāstravistaraiḥ ||

yat svayaṃ cādināthasya nirgataṃ vadanāṃbujāt 1


snātaṃ tena samastatīrthasalile dattā ca pṛthvī dvije |

yajñās tenāṃ(!) ca bahutaṃ (!) sahasram ayutaṃ devāś ca santarpitāḥ ||

satyaṃ tena sutarpitāś ca pitaraḥ svargaṃ gatā ye punaḥ ||

yeṣāṃ brahmavicāraṇe kṣaṇam api prāpnoti dhairyaṃ manaḥ || (fol. 16v6–17r3)


«Colophon(s):»


iti śrīgorakṣaśatakaṃ saṃpūrṇam śrīrāmānujāya namaḥ vārṣaki muṇi jāti śubhaṃ ||

|| rāma || kṛṣṇa || || ātmā jāyate putra iti śrute || || iti śrīgorakṣaśatakaṃ jogaśāstre

saṃpūrṇa śubhaṃ bhavatūmān || (fol. 17r3–5)


Microfilm Details

Reel No. A 62/5

Date of Filming none

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 20-09-2012

Bibliography