A 63-16 Kalpalatikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 63/16
Title: Kalpalatikā
Dimensions: 24.5 x 11 cm x 94 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Darśana
Date:
Acc No.: NAK 4/1496
Remarks:


Reel No. A 63-16 Inventory No. 29768

Title Ṣaḍdarśanīsaṃgraha Kalpalatikāsahita

Author Jāṣarāja

Subject Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11 cm

Binding Hole

Folios 94

Lines per Folio 8

Foliation figures in the right margin of the verso

Date of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-1496

Used for edition yes; see Ghimire

Manuscript Features

Fols. 16-19, 28 and 46 are missing but the text is not interrupted. Fols. 1-15 are in one hand and the rest in another.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

śrimannirmalabuddhivaibhavakṛte vācāṃ ca saṃvṛddhaye

lokātītaguṇaṃ vibhaktirahitaṃ tatvaikavīraṃ padam

kvāpi kvāpi gabhīrabhāvagahanaṃ ṣaḍdarśanīsaṅgrahamvyākartuṃ racayāmi kalpalatikāṃ ṭikām abhīṣṭārthadām || 1 ||

tatra tāvad vaiśeṣikādiśāstrāṇāṃ cchātrair ativistaratayādhigaṃtum aśakyatvāt tadanugrahāya tattacchāstrasaṅgrahaṃ cikīrṣur atisthūlatayā buddhisthatvād vaiśeṣikaśāstrasāram eva tacchāstrapratipādyeṣṭadevatānamaskāralakṣaṇaṃ | pūrvaṃ pratijānīte ||

śrīśaṃbhuṃ bhuvanodbhavasthitilaye hetuṃ paraṃ tattvataḥ

sarvajñaṃ bhavasāgalaikataraṇiṃ natvā gurūṇāṃ gurūm |vakṣye samyag avekṣya vistarayutaṃ vaiśeṣikaṃ darśanaṃ

saṃkṣepeṇa tadīyasāram ucitaṃ padyaiḥ suvidyepsitaṃ || 1 || (fol. 1v1–7)

End

na caivaṃ saty avidyātatkāryānyataratvaprasaṃgena mokṣe py avidyānuvṛttiprasaṅgād iti śaṅkanīyam || avidyāḥ(!)tatkāryānyataratvasya nivartyatvopādhyadhīnatvāt || avidyāstamayasya ca nivartakāsaṃbhavān nivartyatvābhāvāt || tataḥ sadādiprakāravilakṣaṇatvābhyupagame py avidyāstamayasya noktadoṣa iti siddhaṃ | evaṃ nirūpitaṃ matam upasaṃharati || iti gadito vedāntavādaḥ sphuṭa iti ||

iti śrīkavikairavenduśrījāṣarājaviracitāyāṃ kalpalatikāyāṃ vedāntamatasaṃgrahavyākriyā |

idānīm asya ṣaḍdarśanīsaṃgrahaprakaraṇasya praṇetā śiṣṭācāraparaṃparāprāptaviśiṣṭavaṃśaprabhavasvanāmakīrtanamukhena svakṛtim upaślokayati ||

āsīd viṣṇumahīpatiḥ kṣitipatiḥ pratyagrasaṃgrāmabhū (!)

bhīmaḥ śrīmahimānubhāvasubhago dhanyo vadānyottamaḥ ||dhīras tattanayo nayocitaguṇaḥ śrījāṣarājābhidho

bhūpālaḥ kavikairavendur akarot ṣaḍdarśanīsaṃgrahaṃ ||

spaṣṭo ’rthaḥ | atra ca āsīd viṣṇumahīpatir ityanena śrī⟪jā⟫dhāmaprasiddhavaṃśavarṇanam upalakṣayati || etc. (fol. 99r3–v4)

Colophon

tasyāpi dvijavaryapūjanaparasyāsīd dvijātivrajā-

ʼnekāśīrvacanādhilabdhamahimā prājyādhirājyodayaḥ ||

śrīviṣṇuḥ śrutivit pavitracaritaśreṇīṣu cūḍāmaṇiḥ

śrīmadviṣṇupadābjapūjanaparo dharmaikadhuryaḥ sutaḥ || 3 ||

tatrāpy abhūvann atha jāṣarājaḥ śrībhairavo viṣṇur amī pavitrāḥ ||

putrās trayaḥ śāstravidaḥ pumarthā dharmārthakāmā iva sādhuvṛtteḥ || 4 ||

tatra śrīnijavaṃśapāvanaguṇālaṅkārasaṃśobhinā

nānāsādhujanānubhaṅgarucinā śāstrāṇi sarvāṇy api ||

ābhāsena vinā viśuddhamatinā saṃgṛhya sāraiṣiṇā

cakre bhūpatijāṣarājakavinā ṣaḍdarśanīsaṃgraha iti || 5 || ||

nānāgamāpāragabhīrasiṃdhor āloḍanena prakaṭīkṛtā sau ||

jejīyatāṃ kalpalatā hitāryasaṃprārthanāpūrakasatphalāḍhyā || || ||

iti śrīkavikairavenduśrījāṣarājaviracitā kalpalatikā samāptā || || || (fol. 100r1–8)

Microfilm Details

Reel No. A 63/16

Date of Filming 27-12-70

Exposures 101

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 18-10-2005

Bibliography

Ghimire, Dīrgharāja ??? Ṣaḍdarśanīsaṃgraha, Edition with Sanskrit introduction, Dang Mahendra Sanskrit University.