A 63-18 Matsyendraśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 63/18
Title: Matsyendraśataka
Dimensions: 25 x 7 cm x 15 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/6558
Remarks:


Reel No. A 63/18

Inventory No. 38124

Title Matsyendranāthaśatakam

Remarks

Author Nīlakaṇṭha

Subject Yoga

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 24.5 x 7.0 cm

Binding Hole(s)

Folios 15

Lines per Page 5

Foliation figures on the verso, in the right-hand margin.

Scribe

Date of Copying SAM 1734(939)

Place of Copying

King Śrīśrīnivāsa Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6558

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ ||


śrīmatsyendranāthāya namaḥ ||


mahāyogimatsyendranāthaprasādās


tvadīyātmadīyām anasthādyaḥ saṃghāḥ |


vinaṣṭāpraṇaṣṭānikaṣṭāṃ niśiṣṭān


yato rāsanaṃ cāpalaṃ karttum īhe (!) || 1 ||


vipa(?)janaṃ rañjanaṃ sajjanānāṃ


karotyañjanaṃ moham andejjalānāṃ |


saraṃkaṃjanaṃ yojayed bhūribhogai


(drutaṃ gañjanaṃ) bhaktaśatroḥ karotu || 2 || (fol. 1v1–3)



«End»


matsyendrapadyaśatakaṃ katakaṃ mano ʼmbho mālinyavāraṇavidhau puruṣārthahetu


ācāryyasiddhasutanīlakaṇṭhodgataṃ sukṛtino ʼharaha paṭhantu || 101 || (fol. 15r2–4)


«Colophon»


śrīvikramāditya śake (kṛtāgnyatyaṣṭhi) pramāṇe (1734 mukhaṃnandaṇai leḥ 797)


nepālaśāke pramite cakāra śrīnīlakaṇṭhaḥ śatakaṃ vudhendraḥ || 102 ||


iti śrīmadācāryyasiddhesvarātmaja nīlakaṇṭharacitaṃ śrīmatsyendranāthapadyaśatakaṃ

saṃpūrttim ajīgamat ||


śrīmatsyendranāthāya namaḥ ||


śrī śrīnivāsamallamahārājasya nityādayos tu || (fol. 15r4–7)


Microfilm Details

Reel No. A 63/18

Date of Filming

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 01-09-2014

Bibliography