A 83-7 Amanaska(yogaśāstra)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 83/7
Title: Amanaska(yogaśāstra)
Dimensions: 31 x 10.5 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/6576
Remarks:


Reel No. A 83-7 Inventory No.: 2140

Reel No.:A 83/7

Title Amanaska(yogaśāstra)

Author Śaṃkarācārya

Subject Tantra

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 8.5 cm

Folios 13

Lines per Folio 9

Foliation figures in upper left and lower right margins of verso

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/6576

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || śrīvāmadeva uvāca ||

praṇamya śirasā devaṃ kṛtāñjalir umāpatim ||

jīvamuktipradopāyaṃ kathayasveti pṛchati(!) || 1 ||

śrīīśvara uvāca ||

paraṃ jñānam ahaṃ vacmi yena tattvaṃ prakāśite ||

yena vichidyate(!) sarvvaṃ (māsāpājñādivaṃ dhanam) || 2 ||

ādhārādiṣu cakreṣu suṣumnādiṣu nāḍiṣu ||

prāṇādiṣu śarīreṣu paratatvaṃ(!) na tiṣṭhati || 3 ||

tatra yogaratāḥ kecit kecid dhyānavimohitā ||

japena kecit kliśyanti naiva jānanti tārakam || 4 || (fol. 1v1–4)

End

tyaktvā sarvvam idaṃ karāṃtaragataṃ matvā manovibhrame ||

dehā(rotadavavākyam) amanaskatvaṃ budhaiḥ sevyatām || 115 ||

anyajanmakṛtābhyāsāt ca yat tattvaṃ prakāśate ||

suptotthitasya pratyūṣe hyupadeśād vinā yathā || 1[1]6 ||

śuddhābhyāsasya śāstrasya sadaiva gurusevayā ||

guruprasādāt tatraiva tattvajñānaṃ prakāśate || 117 || || (fol. 13v3-6)

Colophon

iti śrīkaulārṇave mahātantre amanaske yogaśāstre śrīīśvaravāmadevaṛṣisamvāde

layayogakathanan nāma dvitīyaḥ || 2 || || (fol.13v6-7)

Microfilm Details

Reel No. A 83/7

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK?SD

Date 12-02-2004

Bibliography