A 84-12 Upakarmopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 84/12
Title: Upakarmopaniṣad
Dimensions: 20.5 x 9.5 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4751
Remarks:


Reel No. A 84-12 Inventory No. 79913

Title Upakramopaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 9.5 cm

Folios 3

Lines per Folio 11

Foliation figures in the upper left-hand and lower right-hand margins of the verso;

Place of Deposit NAK

Accession No. 5/4751

Manuscript Features

Stamp Nepal national Library,

Excerpts

Beginning

|| śrī || a[[thā]]taḥ sarvopaniṣatsāraṃ saṃsārajñānam adhītam aṃnnasūtraṃ śārīrayajñam vyā(2)khyāsyāmosmin-n eva puruṣaśarīre vināpy agnihotreṇa vināpi sāṃkhya(3)yogena saṃsāravimuktir bhavatīti svenavidhinā aṃnaṃ bhūmau nikṣipya (4)oṃ ṣadhayaḥ (!) somarājñīr iti tisṛbhir aṃnapata iti dvābhām anumamtraya(5)te || 1 || (!) (fol. 1r1–5)

End

ataḥ paraṃ tasya vi(8)varaṇaṃ sat trividhā | satvayogena sātvikā (!) | rajoyogena rājasā | (9)tamoyogena tāmasā | eka eva ahaṃkāraḥ | sātvika (!) ahaṃkāre (10)jñānaśaktiḥ | tasmāj-jātāni satvāni (!) aṃtaḥkaraṇapaṃcakarūpāṇI | rājasāhaṃkāre kriyāśaktiḥ tasmāj-jātāni prāṇendriya tatvāni (!) viṣayapaṃcakarūpāṇi evaṃ dehatrayapaṃcaviṃśatitatvātmakaṃ (!) || (fol. 3v7–12)

Colophon

ity upakramopaniṣat samāptaḥ (!) || (fol. 3v12)

Microfilm Details

Reel No. A 84/12

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 07-04-2005

Bibliography