A 84-15 Ῑśāvāsyopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 84/15
Title: Ῑśāvāsyopaniṣad
Dimensions: 21.5 x 9.5 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4678
Remarks:

Reel No. A 84/15

Inventory No. 24317

Title [Upaniṣatsaṃgraha]

Remarks

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 21.5 x 9.5 cm

Binding Hole

Folios 23

Lines per Folio 7

Foliation figures in upper left and lower right margins of verso; marginal title : Kena. Kaṭha.

Place of Deposit NAK

Accession No. 5/4678

Manuscript Features

This text bears Kena, Kaṭha, Muṇḍaka and Māṇḍūkya upaniṣats.

Fols 17–26 are missing.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||
oṃ āpyāyaṃtu mamāṃgāni vāk prāṇaś cakṣu(!)śrotram atho balam indriyāṇi ca sarvāṇi || sarvaṃ brahmaupaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma ni[[rākarod anirākaraṇam astv anirākaraṇaṃ mestu ||]] tadātmani rate ya upaniṣatsu dharmās te mayi saṃtu te mayi saṃtu || oṃ śāṃtiḥ || 9 || (fol. 1v1–4)

End

svapnasthānas taijasa ukāro dvitīyāmātrotkarṣād ubhayatvād votkarṣati ha vai jñānasaṃtatiṃ samānaś ca bhavati nāsyā brahmavitkule bhavati ya evaṃ veda suṣuptasthānaḥ prājño makāras tṛtīyāmātrāmiter apīter vā minoti ha vā idaṃ sarvam apītiś ca bhavati ya evaṃ veda/// (fol. 33v4–7)

Microfilm Details

Reel No. A 84/15

Date of Filming

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SD

Date 24-2-2004