A 84-18 Rāmopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 84/18
Title: Rāmopaniṣad
Dimensions: 23.5 x 12.5 cm x 138 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/615
Remarks:


Reel No. A 84-18 Inventory No. 57494

Title Rāmopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 12.5 cm

Folios 138

Lines per Folio 9–11

Foliation figures in lower right margin of verso.

Date of Copying Samvat 1849 phālguṇa vadi 6 

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/615

Manuscript Features

The 80th number is mantioned double.

Excerpts

Beginning

oṃ namaḥ paramātmane ||

oṃ atha ātharvaṇaṃ upanīṣadas tathā śākhāṃtarīvāś ca likhyaṃte ||

athārabhyate || brahmā devānāṃ prathamaḥ sambabhūva viśvasya karttā bhuvanasya goptā || sa brahmavidyāṃ sarvavidyā pratiṣṭhām atharvāya jyeṣthaputrāya prāha || (fol. 1v1-4)

End

oṃ yo yaś ca maheśvaro bhū || oṃ yo yaś ca mahādevo bhū ||

oṃ yo oṃ namo bhagavate vāsudevāya mahāviṣṇur bhū ||

oṃ yo yaḥ paramātmā bhū || oṃ yāṃ , yo jñānātmā bhū oṃ saccidānaṃdaikarasātmā bhū || oṃ iti gatān brahma(vit tat catvāriśan) maṃtrair nityaṃ devaṃ stuvaṃ(statye) devaḥ prīto bhavati || tasmādyarātair maṃtrair nityaṃ devaṃ stauti sa devaṃ paśyati somṛtattvaṃ gacchati somṛtattvaṃ ca gacchatīti || ||

(fol. 138v 3-7)

Colophon

ity ārthavaṇarāmopanīṣaduttaratāpinīyaṃ nāma saṃpūrṇaṃ samāptaṃ || ||

samvat 1849 sāla phālguṇa vadi 6 || śubham astu || || ❁ śrī śubhaṃ

(fol. 138v7-8)

Microfilm Details

Reel No. A 84/18

Exposures 145

Used Copy Kathmandu

Type of Film positive

Remarks Fols. 7, 15, 16, 49 and 136 are double filmed.

Catalogued by SD

Date 2-3-2004

Bibliography