A 84-20 Praśnopaniṣadbhāṣya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 84/20
Title: (Ātharvaṇa)Upaniṣadaḥ, Muṇḍakopaniṣad, Praśn[opaniṣad]
Dimensions: 24.5 x 10.5 cm x 27 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/541
Remarks:

Reel No. A 84/20

Inventory No. 80105–80107

Title Praśnopaniṣadbhāṣya

Remarks Bhāṣya Śrīśaṃkarācārya

Author

Subject Upaniṣad

Language Sanskrit

Text Features Ātharvaṇopaniṣad, Muṇḍakopaniṣad is not available,

Manuscript Details

Script Devanagari

Material paper

State complete

Size 10.5 x 24.5 cm

Binding Hole

Folios 27

Lines per Folio 10

Foliation figures in the upper left-hand and lower right hand margin of the verso, beneath the Title: praśna and Rāma

Scribe Rāmakṛṣṇānaṃdasarasvatī

Date of Copying VS 1844

Donor Śrīkṛṣṇa Jośī (Rāmanagaravāle)

Place of Deposit NAK

Accession No. 5/541

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ maṃtroktasyārthasya vistarādanuvādīdaṃ brāhmaṇām ārabhyate || (!)
[[ṛ]]ṣipraśnaprati(2)vacanākhyāyikā tu vidyāstuttaye ||
evaṃ saṃvatsarabrahmacaryasaṃvāsādiyuktair grāhyā pippalādavat sarva(3)jñakalpair ācāryair vaktavyā ca na yena kenacid iti vidyāṃ stauti || brahmacaryādisādhanasūcanāc ca tat ka(4)rtavyatā syāt || oṃ sukeśā ca nāmataḥ bharadvājasyāpattaṃ bhāradvājaḥ || (fol. 1v1–4)

End

avidyāmahodadher vidyāplavena paraṃ apunarāvṛttilakṣaṇaṃ mokṣākhyaṃ mahodadher iva(6) pāraṃ tārayasi asman ity ataḥ pitṛtvaṃ tavāsmān praty upapannaṃ itarasmāt || itaropi hi pi(7)tā śarīramātraṃ janayati tathāpi sa pūjyatamo loke kim uta vaktavyaṃ ātyaṃtikāmṛtasya(8) dātur ity abhiprāyaḥ || namaḥ paramarṣibhyo brahmavidyāsaṃpradāyakartṛbhyo namaḥ paramarṣibhya iti dvi(9)rvacanam ādarārthaṃ || (fol. 27r5–9)

Colophon

iti śrīgoviṃdabhagavatpūjyapādaśiṣyasya paramahaṃsaparivrājakācārya (1)śaṃkarabhagavataḥ kṛtau ātharvaṇopaniṣat praśnabhāṣyaṃ samāptaṃ ||    || śrīmad rāmānaṃdasarasva[[ti]]pūjya(2)pādaśiṣya rāmakṛṣṇānaṃdasarasvati[[nā]] likhitā || oṃ || saṃmat (!) 1844 mīti (!) vaiśāṣa sudī 14 (3) || iti śrī ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ pu śrīkṛṣṇajośī (fol. 27r9:27v3)

Microfilm Details

Reel No. A 84/20

Date of Filming

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks Twice filmed fol. 7, 14, 22,

Catalogued by MS/SG

Date 12-04-2005