A 84-35 (Atharvaṇasaptaviṃśaty)Upaniṣatsaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 84/35
Title: (Atharvaṇasaptaviṃśaty)Upaniṣatsaṅgraha
Dimensions: 16 x 8.5 cm x 148 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 3/253
Remarks:

Reel No. A 84-35

Inventory No. 80124-80126

Title (Atharvaṇasaptaviṃśaty)Upaniṣatsaṅgraha

Remarks MTM

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.0 x 8.5 cm

Folios 148

Lines per Folio 6

Foliation numerals in both margins of verso ; marginal title: a. u.

Place of Deposit NAK

Accession No. 3/253

Manuscript Features

This text bears Muṇḍakopniṣat, Praśnopaniṣad, Brahmavodyopaniṣad, Kṣurikopaniṣad, Cūlikopaniṣad, Śiropaniṣad, Śikhopaniṣad, Garbhopaniṣad, Mahopaniṣad, Brahmopaniṣad, Prāṇāgnihotropaniṣad, Maṇḍūkopaniṣad, Vaitathyākhyaprakaraṇa, Advaitākhyaprakraṇa, Alātaśāntākhyaprakraṇa, Nīlarūdropaniṣad, Nādabindūpaniṣad, Brahmabindūpaniṣad, Amṛtabindūpaniṣad, Dhyānabindūpaniṣad, Tejobindūpaniṣad, Yogaśikṣopaniṣad, Yogatattvapaniṣad, Saṃnyāsopaniṣad, Āruṇeyopaniṣad, Kaṃvaśrutyupaniṣad and Piṇḍopaniṣad.

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

oṃ namo brahmavedāya athātharvaṇīye udaniṣadas tathā śākhāṃtarīyāś ca likhyaṃte || oṃ brahmādevānāṃ prathamaḥ saṃbabhūva ||

viśvasya kartā bhuvasya goptā || sa brahmavidyāṃ sarvavidyā pratiṣṭā(!)|| m atharvāya jyeṣṭa(!)putrāya prāha || (fol. 1v1-5)

End

aṣṭamena tu piṃḍena vācaṃ.. smātivīryavān ||

navame//// sarveṃdriyasamāhṛtaḥ ||

daśamena tu piṃḍena///plavanaṃ tadā ||

piṃḍe piṃḍaśarīrasya piṃḍadānena saṃbhavaḥ ||

piṃḍadānena saṃbhava iti || (fol. 148r6-48v4)

Colophon

iti atharvavede piṃḍopaniṣatsaptaviṃśati || 27 ||

///(athaidāṃ///trividhā/// tad yathā brāhmātmāṃ savān mā patamā/// veti///)

(fol. 148v4-6)

Microfilm Details

Reel No. A 84/35

Exposures 154

Used Copy Kathmandu

Type of Film positive

Remarks The folios 41, 91, 98, and 120 are double filmed.

Catalogued by SD

Date 2-3-2004