A 84-41 Āraṇyakopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 84/41
Title: Āraṇyakopaniṣad
Dimensions: 20.5 x 8 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4741
Remarks:


Reel No. A 84-41 Inventory No. 3915

Title Āraṇyakopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.5 x 8.0 cm

Folios 12

Lines per Folio 7

Foliation figures in lower right margin of verso

Place of Deposit NAK

Accession No. 5/4741

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ pratarddano ha vai devo dāsir iṃdrasya priyaṃ dhāmopajagāma yuddhena ca pauruṣeṇa ca taṃ heṃdra uvāca pratarddana varaṃ vṛṇīṣveti sa hovāca pratardanas tvam eva vṛṇīṣva yaṃ tvaṃ manuṣyāya hitatamaṃ manyasa iti taṃ heṃdra uvāca na vai varo varasmai vṛṇīte ʼ tvam eva vṛṇīṣvetya varo vai kilam eti hovāca (fol. 1v1-5)

End

saṃ hovāca bālākir (parāvaiṣa) śarīre puruṣas tam evāham upāsa iti taṃ hovācā jātaśatrur mā (maitasmisyaṃvādapidhāḥ) prajāpatir īti vā aham etam upātya iti sa yo haimata tam evam upāste prajāyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti 16 sahovāca kālākir yaṇvaiṣadakṣi///

(fol. 12v3-7)

Microfilm Details

Reel No. A 84/41

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 02-03-2004

Bibliography