A 84-4 Atharvaśīrṣopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 84/4
Title: Atharvaśīrṣopaniṣad
Dimensions: 20.5 x 11 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4670
Remarks:


Reel No. A 84-4 Inventory No. 5228

Reel No.:A 84/4

Title Atharvaśīrṣopaniṣad

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 11.0 cm

Folios 6

Lines per Folio 9

Foliation figures in upper left and lower right mrgins of verso

Place of Deposit NAK

Accession No. 5/4670

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || hariḥ ʼ oṃm(!) ||

bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrāḥ ||

sthirair aṃgai stuṣṭuvāṃsas tanūbhir vyasema devahitaṃ yadāyuḥ || 1 ||

svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ ||

svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu || 2 ||

oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ || ||

devā ha vai svargaṃ lokam āyaṃs te devā rudram apṛcchan ko bhavān iti sobravīd

aham ekaḥ prathamam āsaṃ vartāmi ca bhaviṣyāmi ca nānyaḥ | (fol. 1r1-5)

End

praṇavā nāmayutaṃ japtaṃ bhavatyā cakṣuṣaḥ paṃktiṃ punātyāsaptāmākṣurūṣa yugāt punātīty āha bhagavān atharvaśiraḥ sakṛj japtvaiva śuciḥ pūtaḥ karmaṇyo bhavati dvitīyaṃ japtvā gaṇādhipatyam avāpnoti tṛtīyaṃ japtvaivam evānuprāviśatyoṃ satyam oṃ satyaṃ || 7 || (fol. 6v6-9)

Colophon

ityatharvaśiropaniṣachivasya(!) samāptaṃ || || (fol.6v9)

Microfilm Details

Reel No. A 84/4

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks Recto side of the first folio is filmed as a last.

Catalogued by BK/SD

Date 09-02-2004

Bibliography