A 858-18 Praśnopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 858/18
Title: Praśnopaniṣad
Dimensions: 23.3 x 10.9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4686
Remarks: B 68/20


Reel No. A 858-18 Inventory No. 54592

Title Praśnopaniṣad

Remarks

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.3 x 10.9 cm

Folios 10

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation praśno. and in the lower right-hand margin under the word sāṃba on the verso

Scribe

Date of Copying

Place of Copying

King

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/4686

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || hariḥ oṃ ||

bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrāḥ ||

sthirair aṃgais tuṣṭuvāṃsas tanūbhir vyaśema devahitaṃ yadāyuḥ ||

svasti naḥ iṃdro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ ||

svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu ||

oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ || hariḥ oṃ ||

sukeśā ca bhāradvājaḥ śaibyaś ca satyakāmaḥ sauryāyaṇī ca gārgyaḥ kausalyaś cāśvalāyano bhārgavo vaidarbhiḥ kabaṃdhī kātyāyanas te haite brahmaparā brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇā eṣa ha vai tat sarvaṃ vakṣyatīti || te ha samitpāṇayo bhagavaṃtaṃ pippalādam upasannās tān ha ṛṣir uvāca || (fol. 1r1–1v2)

End

te tam arcayaṃtas tvaṃ hi naḥ pitā yo smākam avidyāyāḥ paraṃ pāraṃ tārayasīti namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ || 6 || oṃ bhadraṃ karṇebhiḥºº || [[oṃ]] svastinaºº || oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ ||     || (fol. 10r1–5)

Colophon

iti praśnopaniṣat samāptā || ❁ || ❁ || ❁ || ❁ || (fol. 10r5)

Microfilm Details

Reel No. A 858/18

Date of Filming 05-06-1975

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–6r

Catalogued by BK

Date 18-05-2007

Bibliography