A 87-14 Kaulikopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 87/14
Title: Kaulikopaniṣad
Dimensions: 32 x 16 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 3/605
Remarks:


Reel No. A 87-14 Inventory No. 32033

Title Kaulikopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 16.0 cm

Folios 2

Lines per Folio 18

Foliation figures in the both margin of the verso

Place of Deposit NAK

Accession No. 3/605

Manuscript Features

Single foliation

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha kaulikopaniṣad,

athāto dharmajiñāsā jñānaṃ buddhiś ca jñānaṃ mokṣaikakāraaṃ, buddhir eva pāramārthikapījaṃ(!) mokṣaḥ sarvajñatāsiddhi paṃcaviṣayāḥ paṃcabhūtāni paṃcendriyāṇi paṃcatatvāni(!) paṃce tanmātrā paṃcaprāṇās teṣām teṣāṃ paramātmāvettā jñānasvarūpayogyo mokṣaḥ  (fol. 1v1–3)

End

ābrahmas tambhaparyaṃtaṃ paramātmasvarūpaṃ paśyet gurumantradevatārūpo bhavat mantra (!) na tyajet guruṃ prakāsayate (!) idam eva jñānam ayameva kaulo dharmaḥ ityupaniṣat ya evaṃ veda sa paṃcamāhāpāpāt pramucyate saiva śāṃbhavī vidyāṃ ya imām adhīte sa savān (!) kāmān prāpnoti sa jñānī bhavati paṭhed etāni sūtāṇI (!) prātar utthāya deśikaḥ ājñāsiddhir bhavatasya (!) tvad dājñā parameśvari(!) yaś cāravihīnopi ṣadi(!) pūjām na kurvate ṣadi(!) jyeṣṭhaṃ na manyata dīvyate naṃdane vane iti oṃ śāntiḥ 3 || (fol. 2r3–7)

Colophon

iti kaulikopaniṣat samāptaṃ śubham ❁  (fol. 2r7)

Microfilm Details

Reel No. A 87/14

Exposures 1

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 18-03-2004

Bibliography