A 87-15 Kaivalyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 87/15
Title: Kaivalyopaniṣad
Dimensions: 19.5 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4664
Remarks:


Reel No. A 87-15 Inventory No. 27842

Title Kaivalyopaniṣad

Remarks assigned to the Atharvaveda

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.5 x 10.0 cm

Folios 3

Lines per Folio 8

Foliation figures in upper left-hand and lower right-hand margin of the verso, marginal title: Kaiva.is above the left foliation

Place of Deposit NAK

Accession No. 5/4664

Manuscript Features

Stamp Nepal National Library and atha kaivalyopaniṣat prāraṃbha at the exp.1

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ sahanāvavatu sahanau bhunaktau (!) sahavīryaṃ karavāvahai ||

tejasvināvadhītam astu mā vidviṣāvahai ||

oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ ||

hariḥ oṃ athāśvalāyano bhagavamtaṃ parameṣṭhinaṃ parisametyovāca ||

adhī hi bhagavan brahmavidyāṃ variṣṭhāṃ sadā sadbhiḥ sevyamānāṃ nugūḍhāṃ || yayā cirāt sarvapāpaṃ vyapohya parātparaṃ puruṣam upaiti vidvān || (fol. 1v1–6)

End

oṃ namo brahmādibhyo brahmavidyāsaṃpradāyakartṛbhyo vaṃśaṛṣibhyo namo gurubhyaḥ || sarvopaplavarahitaḥ prajñānaghanaḥ pratyagartho brahmaivāham asmī (!) oṃ ahaṃ brahmāsmī (!) || oṃ śāntiḥ śāṃtiḥ śāṃtiḥ | (fol. 4v4–7)

Colophon

iti kaivalyopaniṣatsamāptam(!) agamat(!)

|| ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 4v7–8)

Microfilm Details

Reel No. A 87/15

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol.2,

Catalogued by MS/SG

Date 18-03-2004

Bibliography