A 87-17 Kaivalyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 87/17
Title: Kaivalyopaniṣad
Dimensions: 20 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4665
Remarks:


Reel No. A 87-17 Inventory No. 27843

Title Kaivalyopaniṣad

Remarks assigned to the Atharvaveda

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 10.0 cm

Folios 3

Lines per Folio 9

Foliation figures in the both margin of the verso and marginal title :is Kai.U.

Place of Deposit NAK

Accession No. 5/4665

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha kaivalyopaniṣat prārabhya[[te]] ||

oṃ bhadraṃ karṇebhiḥ śṛṇuyāmadevā bhadraṃ paśyemākṣabhir yajatrāḥ sthiraiḥ raṃgaiḥs tuṣṭuvā guṃ sastanūbhirvyasema devahitaṃ yadāyuḥ || oṃ svastina iṃdro vṛddhaśravā svastinaḥ pūṣā viśvavedāḥ || svastinastārkṣyo ariṣṭanemi svastino bṛhaspatir dadhātu || oṃ sahanāvavatu sahanau bhunaktu || sahavīryaṃ karavāvahai tejasvināvadhītam astu mā vidviṣāvahai || oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ || (fol. 1r1–6)

End

yaḥ śatarudrīyam adhīte || sognipūto bhavati ||

[[sa]] surāpānāt pūto bhavati || brahmahatyāt(!) pūto bhavati ||

kṛtyākṛtyāt pūto bhavati || tasmād avimuktam āśrito bhavati ||

atyāśramī sarvadā sakṛd vā japet || anena jñānam āpnoti saṃsārārṇavanāśanaṃ || tasmād evaṃ viditvainaṃ kaivalyaṃ phala[[pada]]maśnute kaivalyaṃ phalamaśnuta iti || (fol. 3r7:3v2)

Colophon

ity atharvaṇa[[vede]] kaivalyopaniṣat samāptā || śrīkāśīviśveśvarārpaṇam astu || śrīvaiṃkaṭeśa prasan(!) || śrīrāmanārāyaṇa goviṃda kṛṣṇa || ❁ || (fol. 3v3–4)

Microfilm Details

Reel No. A 87/17

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 18-03-2004

Bibliography