A 87-22 Kaṭhopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 87/22
Title: Kaṭhopaniṣad
Dimensions: 11.5 x 9.5 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4374
Remarks:


Reel No. A 87-22 Inventory No. 30902

Title Kaṭhopaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 11.5 x 9.5 cm

Folios 5

Lines per Folio 7

Foliation figures in the both margins of verso

Scribe Sabhācandra dave nāgara

Place of Copying Karnyālī kṣetra

Place of Deposit NAK

Accession No. 5/4374

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || oṃ ātmaṣaṭka prāraṃbhaḥ ||

vāṅme [[ma]]nasi pratiṣṭitā (!) mano me vāci pratiṣṭita(!) mā virāvīr ma edhi vedasya ma āṇistha śrutaṃ me mā prahāsīr anenādhītena ahorātrāṃt saṃdadhāmyamṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatvavatu mām avatu vaktāram avatu vaktāraṃ || 6 || (fol. 1v1–5)

End

… sarvaṃ tat prajñānetraṃ prajñānena pratiṣṭhitaṃ prajñānetro lokaḥ prajñāpratiṣṭhā prajñānaṃ brahma sa etena prajñen ātmanāsmālloṃkād utkramyām uṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat || 5 || (fol. 7r3–6)

Colophon

kaṭhopaniṣatsamāptaḥ || || likhitaṃ dave sabhācaṃdra nāgara brāhmaṇena karnyālīkṣetramadhye || (fol. 7r7)

Microfilm Details

Reel No. A 87/22

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/MS

Date 11-03-2004

Bibliography