A 87-2 Kaṭhopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 87/2
Title: Kaṭhopaniṣad
Dimensions: 32 x 13.5 cm x 99 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4465
Remarks:


Reel No. A 87-2 Inventory No. 30903

Title Kaṭhopaniṣad, + Māṇḍūkopaniṣatvārttika

Remarks basic text by Śaṃkarācārya and commentary on it by Bhagavadānaṃdajñāna

Commentator Śaṃkarācārya, Bhagavadānaṃdajñāna

Subject Vedānta

Language Sanskrit

Text Features 1 folio of Kaṭhopaniṣat; comments of śaṃkarācārya and bhagavadānaṃdajñāna on Māṇḍūkyakārikā; incomplete collections of Upaniṣat,

Manuscript Details

Script Devanagari

Material Indian Paper

State incomplete

Size 32.0 x 13.5 cm

Folios *55

Lines per Folio 9–12

Foliation figures in the both margin of the verso, Marginal Title :ka. u.bhā

Place of Deposit NAK

Accession No. 5/4465

Manuscript Features

Stamp Nepal national Library

irregular double foliation

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

brahmādvayaṃ parānaṃdaṃ dharmādīnām agocaraṃ ||

kāryakāraṇanirmuktaṃ śivaṃ param upāsmahe || 1 ||

natvā devam umājāniṃ smṛtvā gurupadāṃbujaṃ ||

dhyātvā gaurīm ahaṃ kurve kaṭhabhāṣyavivecanaṃ 2

kva bhāṣyam ati gaṃbhīraṃ kva cāhaṃ maṃdabuddhigaḥ ||

tathāpi guruvargāṇāṃ pādasaṃsmṛti toyate || 3 || (fol. 1v1–2)

śrīgaṇeśāya namaḥ ||

oṃ namo bhagavate vaivasvatāya mṛtyave brahmavidyācāryāya naciketase ca || ❁ ||

oṃ jñānenākāśakalpena dharmān yo gaganopamān ||

jñēyā bhinnena saṃbuddhas taṃ vaṃde dvipadāṃ varaṃ || 1 || (fol. 1v5,2r7)

End

ajam ajena jñeyena sarvajñaṃ paricakṣate || 47 ||

[[ na ]] kāścijjāyate jīvaḥ saṃbhavosya na vidyate ||

etat tad uttamaṃ satyaṃ yatra kiṃcin na jāyate || 48 . . (fol. 36v6)

paramārtheti | tadeva spaṣṭayati || kartteti || svabhāvato jatvaṃ hetū kartavyaṃ tatraiva hetvaṃtaram āha | ata iti | hetvaṃtaram eva spaṣṭayati | yasmād iti | uttarārdhaṃ vyācaṣṭe | pūrvveṣviti | pūrveṣu graṃthoṣviti śeṣaḥ | iti śabdo ʼdvaita prakaraṇaparisamāptiṃ dyotayati || (fol. 36v10–11)

Colophon

iti śrīmatparamahaṃsaparivrājakācārya śrīmachuddhā (!) namdapūjyapādaśiṣya bhagavadānaṃdajñānaviracitāyāṃ gauḍapādīyabhāṣyaṭīkāyāṃ advaitaprakaraṇaṃ tṛtīyaṃ samāptim agamat || 3 || ❁ . . ❁ . . ❁ . . ❁ . . ❁ . . . ❁ . . ❁ . . ❁ . . ❁ . . ❁ . . ❁ || . . (fol. 37v1,5)

iti śrīmad goviṃdabhagavatpūjyapādaśiṣyasya paramahaṃsaparivrājakācāryasya śaṃkarabhagavataḥ kṛtāvāgamaśāstravivaraṇe dvaitākhyaṃ tṛtīyaṃ prakaraṇaṃ || 3 || iti māṇḍūkyopaniṣadvārttikabhāṣye tṛtīyodhyāyaḥ || 3 || (fol. 37v2,4)

iti māṇḍūkyopaniṣadvārttike tṛtīyaṃ advaitākhyaṃ prakaraṇaṃ . . ❁ ❁ . . . (fol. 37v3)

Microfilm Details

Reel No. A 87/2

Date of Filming ?

Exposures 56

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 11-03-2004

Bibliography