A 88-19 Cākṣuṣopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/19
Title: Cākṣuṣopaniṣad
Dimensions: 16 x 7.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/7596
Remarks:


Reel No. A 88-19 Inventory No. 13670

Title Cākṣuṣopaniṣad

Remarks assigned to the atharvaveda

Commentator

Subject Upaniṣad

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 7.3x16.2 cm

Folios 3

Lines per Folio 7

Foliation figures in the right margins of the verso

Marginal Title 

Illustrations

Date of Copying

Place of Copying

Donor Hemarājapaṃḍita (rājaguru Nepal)

Place of Deposit NAK

Accession No. 5/7596

Used for edition no/yes

Manuscript Features

pūjāvidhi of sun, after the colophon

at the exp.1: śrīrājaguru Nepal gururāja hemarājapṃḍitajyu kāṣṭhamaṇdavapure nivāsina

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || oṃ namo bhagavate ādityāya ||

oṃ athātaścākṣuṣīṃ vidyāṃ paṭhita siddhāṃ cakṣurogaharāṃ vyākhyāsyāmaḥ yathā cakṣurogāḥ sarvato naśyaṃti cakṣuṣo dīptir bhavatīti || tasyāścākṣuṣīvidyā ahirbudhnyaṛṣir gāyatrīchandaḥ śrīsūryodevatā cākṣuroga nivṛttaye jape viniyogaḥ ||

oṃ cakṣuś cakṣuś cakṣu ścakṣus tejasthiro bhavaḥ māyā hi māyā hi || tvaritaṃ cakṣurogān śamaya śamaya || jātarūpan tejo darśaya darśaya || yathāhamandho nasyāma(!) tathā kṛpaya kṛpaya || (fol. 1v1–6)

End

aṣṭau brāhmaṇān grāhayitvā vidyāsiddhir bhaviṣyati ||

oṃ viśvarūpaṃ ghṛṇitaṃ jātavedasam ||

hirarṇmayaṃ jyotirūpan tapantaṃ ||

sahasraraśmibhiśśatadhā varttamānaḥ puraḥ prajānām udayatyeṣa sūryyaḥ || oṃ namo bhagavate ādityāya || aho vāhinī vāhinī svāhā || || (fol. 2r6–2v2)

Colophon

iti cākṣuṣopaniṣat || || samāptam || || śubham || (fol. 2v2–3)

dhyānam || oṃ padmadvayābhayavarān dadhataṃ karāṅgrair(!) māṇikyamaulimaruṇāṅgaruciṃ trinetraṃ raktāmbujāsanamaśeṣaguṇaikasiṃdhuṃ bhānuṃ samasta jagatāṃ adhipaṃ bhajāmi || 1 || iti dhyātvā || … iti praṇamya yathāsukhaṃ viharet (fol. 2v3–3r5)

Microfilm Details

Reel No. A 88/19

Date of Filming Not given

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by SD\MS

Date 18-3-2004

Bibliography