A 88-27 Jābālopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/27
Title: Jābālopaniṣad
Dimensions: 20 x 10.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4373
Remarks:


Reel No. A 88-27 Inventory No. 24421

Title Jābālopaniṣad

Remarks + śvetāśvetataropaniṣad

Author

Subject Upaniṣad

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State incomplete / damage

Size 20.0 x 10.5 cm

Folios 16

Lines per Folio 8

Foliation figures in the both margins of the verso.

Illustrations

Scribe

Date of Copying

Place of Deposit NAK

Accession No. 5/4373

Used for edition no/yes

Manuscript Features

Marginal Title  jāºº loºº / śveºº uºº / uºº in the left margins of the verso

Stamp Nepal National library

Excerpts

Beginning

śrīgaṇeśāya namaḥ || atha jābālopaniṣat ||

oṃ bṛhaspatir uvāca

yājñavalkyaṃ yadanu kurukṣetraṃ devānām devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadanam avimuktaṃ vai kurukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ bramasadanaṃ tasmād yatra kvacana gacha (!) tattadebhi manye tetīdaṃ vai kurukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadanam atra hi jaṃtoḥ prāṇeṣūtkramamāṇeṣu rudras tārakaṃ brahma vyācaṣṭe yenāsāvamṛtībhūtvā mokṣī bhavati tasmād avimuktam eva niṣevatā vimuktaṃ na vimuṃca[[tya]]vam (!) evaiṣa yājñavalkyaḥ || 1 || (fol. 1v1–8)

End

atyāśramibhyaḥ paramaṃ pavitraṃ purovāca samyagṛṣisaṃgha juṣṭhaṃ(!) ||

vedāṃte paramaṃ purākalpa pracoditaṃ ||

nāpraśāṃtāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ ||

yasya deve parābhaktir yathādeve tathā gurau ||

tasyaite kathitāhyarthāḥ ||

prakāśaṃte mahātmanaḥ prakāśaṃte mahātmanaḥ iti || ❁ || (fol. 16r6:16v2)

Colophon

iti śvetāśvataropaniṣat samāptā || śrīkṛṣṇa (fol. 16v2)

Microfilm Details

Reel No. A 88/27

Date of Filming Not given

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by SD/MS

Date 18-3-2004

Bibliography