A 88-2 Gaṇeśopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/2
Title: Gaṇeśopaniṣad
Dimensions: 26 x 14 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 3/578
Remarks:


Reel No. A 88-2 Inventory No. 21915

Title Gaṇeśopaniṣad

Remarks = Heraṃbopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 14.0 cm

Folios 19

Lines per Folio 9

Foliation numerals in the upper left-hand and lower right-hand margin of the verso and marginal title : ga. tā. and rama

Place of Deposit NAK

Accession No. 3/578

Manuscript Features

on the reel card; is A 88/1,

Excerpts

Beginning

śrīgaṇēśāya namaḥ

oṃ sahanāvatu (!) ºº śāṃtiḥ º3

oṃ namo varadāya vighnahartre athāto brahmopaniṣadaṃ vyākhyāsyāmaḥ

brahmādevānāṃ savitā kavinām ṛṣir viprāṇāṃ mahiṣo mṛgāṇāṃ dhātāvasūnāṃ surabhiḥ sṛjānāṃ namo brahmaṇetharvaputrāya miḍhuṣe dhātā devānāṃ prathamaṃ hi ceto mano vanānīva manasā kalpayed yaḥ namo brahmane brahmaputrāya tubhyaṃ jeṣṭhāyātharvaputrāya dhanvine (fol. 1v1–5)

End

kṣemaṃkaraṃ saṃtata saukhyahetuṃ prayāti śuddhaṃ gaṇanāthatatvaṃ (!)

imāṃ vidyāṃ prāpya gaurīmaheśādabhīṣtasiddhiṃ samavāpa sadyaḥ

pūjāparā sā ca jajāpa mamtraṃ śaṃbhuṃ patiṃ prāpyamudaṃ hyavāpa ya imāṃ herambopaniṣadam adhīte sa sarvān kāmān labhate sa sarvaiḥ pāpair mukto bhavati sa sarvair devair jñāto bhavati sa savair devair pū[[jito]] bhavati sa sarva sa sarvadevaparāyaṇaṃ labhate gaṇeśasāyujyamāpnoti ya evaṃ vedetyupaniṣat sahānāvavatu (!) || || (fol. 19r5–9)

Colophon

iti heraṃbopaniṣatsamāptam śubham || śrīgaṇeśvarārpaṇamastu || (fol. 19v1)

Microfilm Details

Reel No. A 88/2

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 18-03-2004

Bibliography