A 88-30 Chāndogyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/30
Title: Chāndogyopaniṣad
Dimensions: 24 x 9.5 cm x 64 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 1/1402
Remarks: Judging from the catalogue entry, this should be the commentary by Śaṅkara.


Reel No. A 88-30 Inventory No. 13461

Title Chāndogyopaniṣad

Remarks

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material Paper

State incomplete

Size 9.5 x 24.0 cm

Folios 64

Lines per Folio 9

Foliation numerals in the right margins of the verso

Marginal Title 

Illustrations

Scribe

Date of Copying

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1402

Used for edition no/yes

Manuscript Features

Stamp Candrasamśera

Twice filmed folios 24,…

Excerpts

Beginning

❖ oṃ namaḥ śivāya |

omityetadakṣaram ityādyāṣṭādhyāyīcchandopaṇ(!)iṣat |

tasyāḥ saṃkṣepato ʼrthajiñāsajdhivaraṇamalpagranthamidam (!) ārabhyate tatra sambandhaḥ samastaṃ karmādhigataṃ prāṇādi devatā vijñānasahitam arccirādimārgeṇa, brahmapratipattikāraṇaṃ kevalañca dhūmādimārgeṇa caṃdraloka pratipattikāraṇasvabhāvapratipattānāñ ca mārggadvaya paribhraaṣṭānāṃ kaṣṭādhogatiruktā nacobhayo mārgayor araṇyatarasmin-napi mārge puruṣārthasiddhiriti, (fol. 1v1–6)

End

diśo hyasya sarvvāḥ śaktayaḥ kośādyaurasyakośasyottaraṃ mūrddhavilaṃṣa eṣa yathoktaguṇaḥ kośo vasudhāno vasudhīyate ʼsmin prāṇināṃ karmmaphalākhyam ato basudhānantasmin-natarvviśvaṃ samastaprāṇi karmmaphalaṃ sahita sādhanair idaṃ yad gṛhyate pratyakṣāṅga pramāṇaiḥ śritam āśitam sthitam ityarthaḥ taḥ /// (fol. 64v6–9)

Colophon

Microfilm Details

Reel No. A 88/30

Date of Filming Not given

Exposures 67

Used Copy Kathmandu

Type of Film positive

Catalogued by SD/MS

Date 18-03-2004

Bibliography