A 88-33 Chāndogyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/33
Title: Chāndogyopaniṣad
Dimensions: 16.5 x 7.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4710
Remarks:


Reel No. A 88-33 Inventory No. 13490

Title Chāndogyopaniṣad

Remarks

Author

Subject Upaniṣad

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.5 x 7.5 cm

Folios 11

Lines per Folio 8

Foliation figures in the right margins of the verso marginal title chāṃdogya and upani are in the left and right margin of the verso

Illustrations

Scribe

Date of Copying

Place of Deposit NAK

Accession No. 5/4710

Used for edition no/yes

Manuscript Features

Stamp Npal National Library

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śvetaketur hāruṇeyaś cāsanī brhayitovāca śvetaketo vasa brahmacaryaṃ na vai rasamyāsmat kulīno nanucya brahmabandhuriva bhavatīti saha dvādaśavarṣaḥ upetya caturvi guṃ śativarṣaḥ +vanvidhānadhītya mahāmanā anucāna mānīs stabdha eyāyata eha pitovāca śvetaketo yannu saumyedaṃ mahāmanā anucāna mānīs tabdho syu tatasmādśamaprākṣo enā śruta guṃ śrutaṃ bhavatyamataṃ mataṃ avijñātataṃ kathannubhagavaḥ sa ādeśo bhavatīti (fol. 1v1–8)

End

sa yadi tasya karttā bhavati tata evānṛtam ātmānaṃ kurute | sonṛtābhisaṃdho nṛte nātmānam aṃtarddhāya paraśuṃ taptaṃ pratigṛhṇāti sa duhyate tha hanyate tha yasi tasyā karttā bhavati tata eva satyam ātmānaṃ kurute sa satyābhisaṃdhaḥ satyenātmānam aṃtardhāya paraśuṃ tapta pratigṛhṇāti sa na dahyate tha mucyate sa yathā tatra nādāhyatai tadātmyam ida guṃ sarvaṃ tatsatya guṃ ātmā tatvamasi śvetaketo iti taddhāsya vijaviñāviti bījajñāviti || || 16 || || (fol. 11r1–7)

Colophon

|| iti ṣaṣṭhaḥ prapāṭhakaḥ || ❁ || ❁ || ❁ ||… (fol. 11r8)

Microfilm Details

Reel No. A 88/33

Date of Filming Not given

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by SD/MS

Date 18-03-2004

Bibliography