A 88-7 Garuḍopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 88/7
Title: Garuḍopaniṣad
Dimensions: 20.5 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/2243
Remarks:


Reel No. A 88-7 Inventory No. 22430

Title Garuḍopaniṣad

Commentator

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 9.0 cm

Folios 4

Lines per Folio 7

Foliation figures in both margins of the verso with the marginal title ga. pa.

Scribe

Date of Copying

Place of Copying

Place of Deposit NAK

Accession No. 4/2243

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ [[asya śrī]]garuḍopaniṣadamahāmaṃtrasya brahmāṛṣīr gāyatrīchandaḥ śrīgaruḍodevatā halo bījāni svarāśaktayaḥ mantroktavaviṣanārthe(!) jape viniyogaḥ oṃ garuḍātmane aṃguṣṭhābhyāṃ namaḥ oṃ vainateyāyā tarjanībhyāṃ namaḥ oṃ takṣakāya madhyamābhyāṃ namaḥ oṃ chandomayāya anāmikābhyāṃ namaḥ oṃ kapilekṣaṇāya kani[[ṣṭhi]]kābhyām namaḥ oṃ nāgālaṃkṛtaśarirāya karatalakarapṛṣṭhābhyāṃ namaḥ iti karanyāsa (fol. 1v1–6)

End

yaḥ imāṃ mahāvidyāṃ mamavasyāyām adhiyāṇo(!) dhārayed yāvajīvaṃ(!) na daśanti sarppā . aṣṭau brāhmaṇān grāhayitvā tu nṛṇena(!) mokṣayeti (!) bhasmanām uchayeti(!) jalana mokṣayeti sahasrabrāhmaṇān grā[[ha]]yitvā manasā mokṣayeti sā mochayeti(!) cakṣuṣā mokṣayeti ityāha bhagavān brahmā (fol. 3v4:4r1)

Colophon

iti gāruḍopaniṣat . ityatharvavede garuḍopaniṣadasampūram śubham || ❁ || (fol. 4r1–2)

Microfilm Details

Reel No. A 88/7

Date of Filming Not given

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 18-03-2004

Bibliography