A 882-2(5) Gāyatryupaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 882/2
Title: Gāyatryupaniṣad
Dimensions: 32.2 x 9.2 cm x 57 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 6/544
Remarks:


Reel No. A 882-2 MTMInventory No.: 22687

Reel No.: A 882/2

Title Gāyatryupaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 9.0 x 3.5 cm

Folios 8

Lines per Folio 5

Foliation figures in both margin of the verso ; marginal title is gā.u.ṣa. and Rāmaḥ

Date of Copying VS 1955

Place of Deposit NAK

Accession No. 6/544

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||  gāyatrupaniṣat || ||

athāto vasi(2)ṣṭaḥ(!) svayaṃbhuvaṃ paripṛcchati pṛcchāmi tvāṃ bhagavantaṃ gāyatrī tā(3)n no vrūhīti brahmovāca || brahmajñānotpattiṃ vyākhyāsyāmaḥ yo (4)mahāpuruṣa iti tenāṅgulyā madhyamānāt salilam abhavat(5) salit phenam abhavat phenād budbudam abhavat ○(fol. 70v1–5)

End

gāyatryopaniṣadapāṭhān tuṣyaṃti sarvadevatā

(3)koṭijanmārjite pāpaṃ haṃti caturvargaphalaṃ labhet ||(!)

oṃ namaḥ paramā(4)tmāne ||

praṇamya tātaṃ viśrāmaṃ vighneśaṃ jagad aṃvikām.

brāhmaṇyam ā(5)śritaṃ yatraḥ(!) prātaḥ kṛtyādi karmaṇi || 1 || (fol. 77r2–5)

Colophon

iti śrīyajurvidhāne gāyatryupaniṣat sampūrṇa(2)m samāptaṃ śubham || samvat 1955 sāla kārtiva(6)di 9 roja 3 śubham || || rāma || || rāma || || rāma || kṛṣṇa || (fol. 77r1–2and 5–6)

Microfilm Details

Reel No. A 882/2

Date of Filming 21-06-1984

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 24-05-2005

Bibliography