A 884-10 Bhāvanopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 884/10
Title: Bhāvanopaniṣad
Dimensions: 27.4 x 11.9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 6/45
Remarks:


Reel No. A 884-10 Inventory No. 10960

Title Bhavanopaniṣadbhāṣya

Remarks bhāṣya by Bhāskara Rāya

Author Bhāskara Rāya

Subject Upaniṣat

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.4 x 11.9 cm

Folios 11

Lines per Folio 12

Foliation figures in upper left-hand margin under the marginal title: bhā. u. bhā. and lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 6/45

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīguruḥ sarvakāraṇabhūtā śaktiḥ ||

tena navaraṃdhra rupo dehaḥ || (fol. 1v11)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ || ||

śrīnāthāṃghriparāgaikoparāgād aparāgadhīḥ ||

bhāvanopaniṣadbhāṣyaṃ bhāṣate bhāṣkaraḥ sudhīḥ || 1 ||

iha khalu śrītripurasuṃdaryāḥ sthūlasūkṣma(2)pararūpabhedena

trividhāyā upāstirūpāyāḥ kriyā api trividhā ||

kāyikī vācikī mānsī ceti || (fol. 1v1–2)

«End of the root text:»

|| kādimate nāntaścakrabhāvanā pratipāditā ya evaṃ vada sa atharvaṇaśiro(2)dhīte oṃ (fol. 11r1–2)

«End of the commentary:»

yo 'rthajña it sakalaṃ bhadram aśnute iti śrutyantare sakalapadasvārasyāt tu śabdamā(6)tra pāṭhād api kiṃcid bhadram astyeveti labhata iti śivaṃ || || || (fol. 11r5–6)

Colophon

iti bhāvanopaniṣado

tharvaṇaśiraśo tanod bhāṣyaṃ || || ||

bhāṣkaraṇyo viduṣānuṣṭaye jīvanmumukṣūṇām || oṃ udayo bhūyāt || || iti

bhā(5)skararāyo viduṣāṃ

tuṣṭyai jīvan mumukṣūṇāṃ || || oṃ udayo bhūyāt || ||  iti bhāvanopaniṣad bhāṣya (!) saṃpūrṇaṃ || (fol. 11r4–5)

Microfilm Details

Reel No. A 884/10

Date of Filming 22-06-1984

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 22-11-2005

Bibliography