A 884-4 Haṭharatnāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 884/4
Title: Haṭharatnāvalī
Dimensions: 27.4 x 13.1 cm x 53 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Yoga
Date: VS 1919
Acc No.: NAK 6/413
Remarks:


Reel No. A 884-4 Inventory No. 23661

Title Haṭharatnāvalī

Remarks a basic text of śrīnivāsa with commentary in Nepali Language by Ambara girī

Author Śrīnivāsa Yogīśvara

Subject Yoga

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.3 x 13.0 cm

Folios 53

Lines per Folio 11–12

Foliation figures in both margins of the verso ; marginal title ha. ra. yo. is written at the top of the left-hand margin

Scribe Cakramāna

Date of Copying [VS] 1919

Place of Deposit NAK

Accession No. 6/413

Manuscript Features

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ ||

śrīādināthaṃ natvātha śrīnivāso mahāmatiḥ ||

haṭharatnāvaliṃ dhatte yo(5)gināṃ kaṇṭhabhūṣitām || 1 ||

vede vedāntaśāstre phaṇipatiracite śabdaśāstre svaśāstre

taṃtre prābhāka(6)rīye kanabhugabhihite nyāya⟪ya⟫ratnārṇavendūḥ

sāṃkhye sārasvatīye vividhaśrutimate tattvaciṃ(7)tāmaṇijña (!)

jyotirvidagre saravaratanujo rājate śrīnivāsaḥ (!) (fol. 1v4–7)

«Beginning of the commentary:»

oṃ sohaṃ śrīgaṇeśāya namaḥ ||

oṃ sohaṃ śrīmahādevāya namaḥ || ||

śrīmāyāle rahita hoīyākā mahāḥ mahādeva ādi(2)nāthakana || kohi śrīnivāsa nāma bhayāko || unai mahādevakā bhaktale prathama namaskāra gari unaikā bhakta yogeśvaraha(3)rukā kaṇṭhamā lagāinyā || haṭharatnāvalī nāma bhayākā graṃtharupī mālākana bhāṣākā anusārale gari || ambaragīrayo(8)gīle āphnā satsaṃgamā nirṇaya gardachan || 1 || (fol. 1v1–3 and 8)

«End of the root text:»

śaivā (!) pāśupatā mahāvratadharāḥ kālāmukhā jaṃgamāḥ

śāktāḥ kālakulārcanāvi(6)dhiratāś cānye pi vā vādinaḥ ||

ete kṛtrimataṃtratattva niratās tat tatvato vaṃcitās

ta(7)smāt siddhipadaṃ svabhāvanirataṃ dhīraḥ sadā saṃśrayet || 65 || (fol. 53r5–7)

«End of the commentary:»

tasmāt svabhāvaile anubhava (4) hoīyāko || svasiddhapadamā anusaṃdhānako āśraya hoī rahanu || aru kehī pani china | tattvavyatirikta āsa pani(9) garnu pardaina || 65 || (fol. 53r3–4 and 9)

«Colophon of the root text:»

iti śrīnivāsayogīśvaraviracitāyāṃ haṭharatnāvallyāṃ caturthopadeśaḥ samāptas sa(9)mpūrṇam || ||  śubham || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ ||  (fol. 53r8–9)

«Colophon of the commentary:»

iti śrīnivāsayogīśvaraviracitāyāṃ haṭharatnāvallyāṃ caturthopadeśa bhāṣāyāṃ sakaragrahā (!) samāptā || 4 ||

svasti śrīsamvat 1919 sāla miti āṣāḍhavadi 5 roja 1 mā śrīcakramānale leṣyāko haṭharatnāvalī bhāṣāko taṃtra ho kasaile lobha nagarnu || || śubhm (!) || ❁ || ❁ || ❁ || (fol. 53r10–12)

Microfilm Details

Reel No. A 884/4

Date of Filming 22-06-1984

Exposures 52

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 21-11-2005

Bibliography