A 884-6 Amanaska(yogaśāstra)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 884/6
Title: Amanaska(yogaśāstra)
Dimensions: 25 x 14.6 cm x 30 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Yoga
Date: VS 1918
Acc No.: NAK 6/677
Remarks:


Reel No. A 884-6 Inventory No. 2148

Title Amanaskayogaśāstra

Remarks basic text with commentary in Nepali language

Subject Yoga

Language Sanskrit, Nepali

Text Features 1–2 adhyāya

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 14.6 cm

Folios 30

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: a. and rāmaḥ

Date of Copying VS 1918

Place of Deposit NAK

Accession No. 6/677

Manuscript Features

Only one and two adyāyas is available.

Excerpts

«Beginning of the root text:»

śrīgaṇeśāya namaḥ

praṇamya śirasā devaṃ kṛtāṃjalir umāpatiṃ

jīvanmuktipradopāyaṃ kathayasveti (6) pṛchati (!) 1

īśvara uvācaḥ (!)

paraṃ jñānam ahaṃ vacmi yena tattvaṃ prakāśate

yena vichidyate (!) sarvam āśāpāśā(7)dibaṃdha[[na]]m || 2 || (fol. 1v5–7)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

oṃ namo bhagavate vāsudevāya ||

kohi yeka samayamā vāmadeva ṛṣi jo chan so śrīmahā(2)devakā caraṇamā praṇāmagari jīvanmukta (!) dinyā upāya malāi ājñā garnu havas bhani (!) vinti (!) gardā bhayā 1 (fol. 1v1–2)

«End of the root text:»

śuddhābhyāsasya śāṃtasya sadaiva gurusevayā ||

guruprasādā (!) tatraiva tattvajñānaṃ prakāśate || 13 || (fol. 30r3)

«End of the commentary:»

he mune jotā śraddhāle yuktabhai abhyāsabhayāko śāntabhayākā sadā guruko (2) sevā garnyā yastā jñānikana unai gurukā prasādale sākṣāt kaivalya muktiko kāraṇa bhayāko tattvajñā(5)na prakāśa huṃcha || 13 || (fol. 30r1–2 and 5)

«Colophon of the root text:»

iti śrī iśvara (!) vāmadevaṛṣisaṃvāde amanaske yogaśāstre tatvajñānanirūpaṇaṃ nāma dvitiyo (5) (!)dhyāyaḥ || 2 || (fol. 30r4–5)

«Colophon of the commentary:»

iti śrīamanaske bhāṣāyāṃ dvitiyodhyāyo (!)  || 2 ||

iti samvat 1918 sāla (7) miti āśvinavadī roja samāpta śubhm (!) (fol. 30r6–7)

Microfilm Details

Reel No. A 884/6

Date of Filming 22-06-1984

Exposures 33

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 21-11-2005

Bibliography