A 89-14 Taittirīyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 89/14
Title: Taittirīyopaniṣad
Dimensions: 34.5 x 18 cm x 22 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/3959
Remarks:


Reel No. A 89-14 Inventory No. 74915

Title Taittirīyopaniṣad,Taittirīyopaniṣadbhāṣya, Taittirīyakabhāṣyaṭīkā

Remarks The basic text is the Taittirīyopaniṣad on which Śaṅkarācārya made the Bhāṣya named Taittirīyopaniṣadbhāṣya and on this Taittirīyopaniṣadbhāṣya again Ānandajñāna made Ṭippaṇa named Taittirīyakabhāṣyaṭīkā.

Author ??,Śaṅkarācārya, Ānandajñāna

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.5 x 18.0 cm

Folios 22

Lines per Folio 8–18

Foliation figures in the upper left-hand margin of the verso under the abbreviation tai.u. śī bhā. and lower right-hand margin of the verso under the word śrī.

Place of Deposit NAK

Accession No. 5/3959

Manuscript Features

These commentaries have been written above and below of the basic text.

Taittirīyopaniṣcchikṣāvallīśāṃkarabhāṣyaṃ (saṃpūrṇam) || taittirīyopaniṣadbhāṣyaprāraṃbhaḥ || || śubhaṃ bhavtu || has been written by the same scribe on the middle of the fol.1r.

The text bears only the first chapter of the Taittirīyopaniṣd.

Excerpts

«Beginning of theTaittirīyopaniṣd:»

(6r5) oṃ || śaṃ no mitraḥ śaṃ varuṇaḥ | śaṃ no bhavatv aryamā || śaṃ na iṃdro bṛhaspatiḥ || śaṃ no viṣṇur urukramaḥ || (6v6) || namo brahmaṇe || namas te vāyo ||

tvam eva pratyakṣaṃ brahmāsi || tvm (!) eva pratyakṣaṃ brahma vadiṣyāmi || (7r7) ṛtaṃ vadiṣyāmi | satyaṃ vadiṣyāmi | tan mām avatu | tad vaktāram avatu | avatu māṃ | avatu vaktāraṃ | oṃ śāṃtiḥ śāṃtiḥ śā(8)tiḥ (!) || oṃ śīkṣāṃ vyākhyāsyāmaḥ | varṇaḥ svaraḥ | mātrā balaṃ | sāma saṃtānaḥ ity uktaḥ śīkṣādhyāyaḥ 1 śīkṣāṃ paṃca || (fol. 6r5–7r8)

«Beginning of theTaittirīyopaniṣdbhāṣya:»

śrīgurubhyo namaḥ ||

oṃ

yasmāj jātaṃ jagat sarvaṃ yasminn eva pralīyate ||

yenedaṃ dhāryate caiva tasmai jñānātmane na(7)maḥ || 1 ||

yair im⟪ai⟫e gurubhiḥ pūrvaṃ padavākyapramāṇataḥ ||

vyākhyātāḥ sarvavedāṃtās tān nityaṃ praṇato smy ahaṃ || (8) || 2 ||

taitirīyakasārasya (!) mayācāryaprasādataḥ ||

vispaṣṭārtharucīnāṃ hi vyākhyeyaṃ saṃpraṇīyate || 3 || . || (fol. 1v6–8)

«Beginning of the Taittirīyopaniṣdbhāṣyaṭīkā:»

śrīgaṇeśāya namaḥ

yat prakāśasukhābhinnaṃ yan maṃtreṇa prakāśitaṃ

vivṛ⟪ṃ⟫taṃ brāhmaṇe tat syām adṛśyaṃ brahma nirbhayaṃ 1

yajurvedasā(2)khābhedataittirīyakopaniṣadaṃ vyācikhyāsur bhagavān bhāṣyakāras tatpratipādyaṃ brahma jagajjanmādikāraṇatvena taṭasthaṇena (!) maṃda(3)matīn prati sāmānyenopalakṣitaṃ satyajñānādinā ca svarūpalakṣaṇena viśeṣato viniścitaṃ namaskārabalena saṃkṣepato darśaya(4)ti yasmāj jātam iti | nimitopādānatvayoḥ (!) paṃcamyā⟪ṃ⟫ḥ sādharaṇyād ubhayavidham api kāraṇatvam iha vivakṣitaṃ kāryavila(5)yasya prakṛtāv eva niyatatvād viśeṣataḥ prakṛtitvam āha | (fol. 1v1–5)

«End of the Taittirīyopaniṣd:»

ye tatra brāhmaṇā samarśinaḥ (!) | yuktā āyuktāḥ | alūkṣā (8) dharmakāmāḥ syuḥ |

yathā te tatra varteran | tathā tatra vartethāḥ | athābhyākhyāteṣu | ye tatra brāhmaṇāḥ (9) saṃmarśinaḥ | yuktā āyuktāḥ | alūkṣā dharmakāmā (!) syuḥ | yathā te teṣu varteran | tathā teṣu vartte(10)thāḥ eṣa ādeśaḥ | eṣa upadeśaḥ | eṣā vedopaniṣt | etad anuśāsanaṃ || || || (fol. 17v7–10)

«End of theTaittirīyopaniṣdbhāṣya:»

niya(10)mābhāvān na hi pratibaṃdhakṣayād eva vidyotpadyate na tv īśvaraprasādatapodhyānādyanuṣṭhānād iti niyamo sty ahiṃsā(11)brahmacaryādīnāṃ

ca vidyāṃ pratyupakārakatvā[[tsā]]kṣād eva ca kāraṇatvāc chravaṇamanananididhyāsanānām ataḥ siddhāny āśramāṃta(12)rāṇi sarveṣāṃ cādhikāro vidyāyāṃ parasṃ ca śreyaḥ kevalāyā vidyāyā eveti siddhaṃ (fol.22r9–12)

«End of the Taittirīyakabhāṣyaṭīkā:»

yad uktam ityādinā | karmaṇi yatnādhikyasyānyathāsiddhatvād vikalpavighātaka⟪ṃ⟫tvaṃ na saṃbhavtīty arthaḥ idā(2)nīṃ grahasthāśramakarmaṇāṃ (!) bahiraṃgatvaṃ sanyāsāśramakarmaṇāṃ (!) tv aṃtaraṃgavidyāsādhanatvam iti viśeṣaṃ darśayituṃ codyam udbhāvaya |○ |ti |

(13) karmanimitatvād (!) ityādinā | śāṃtidvayasyāpaunarukty⟪ai⟫am āha | śan no mitra (!) (mitrargaḥ) | tad aparaṃ brahma mām aparavidyārthinam āvīd arakṣad || ||

(14) || (fol. 22r1–14)

«Sub-colophon of the Taittirīyopaniṣdbhāṣya:»

iti śrīmatparaºº śīkṣopaniṣadbhāṣyaṃ || (fol. 22r12)

«Sub-colophon of the Taittirīyakabhāṣyaṭīkā:»

iti śrīpaºº taitirīyakabhāṣyaṭīkāyāṃ (!) prathamo dhyāyaḥ || 930 || || (fol. 22r14)

Microfilm Details

Reel No. A 89/14

Date of Filming not given

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 19v-20r microfilmed three times.

Catalogued by BK/SD

Date 12-04-2005

Bibliography