A 89-16 Taittirīyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 89/16
Title: Taittirīyopaniṣad
Dimensions: 25 x 10.5 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date: SAM 1670
Acc No.: NAK 3/32
Remarks:


Reel No. A 89-16 Inventory No. 74926

Title Taittirīyopaniṣadbhāṣyaṭippaṇa

Remarks This is the commentary on Taittirīyakaśāṃkarabhāṣya.

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.5 cm

Folios 32

Lines per Folio 10

Foliation figures in the upper left-hand margin of the verso under the abbreviation ṭī. and lower right-hand margin of the verso

Date of Copying ŚS 1670

Place of Deposit NAK

Accession No. 3/32

Manuscript Features

yaṃn (!) na saṃtaṃ na cāsaṃtaṃ nāśrutaṃ na bahuśrutaṃ |

na suvṛttaṃ na duvṛttaṃ (!) veda kaścit sa brāhmaṇaḥ ||

yatprasādād (a(2)vidyādi) sidhyatīva divāniśaṃ

tam apy apahnute ʼvidyā nājñānasyāsti duṣkaraṃ |

These two stanzas have been written by second hand on 1r and consequentially

kāśīpatisaṃgrahamidaṃ | pālanārthaṃ on 32r, after the colophon.

On the fol. 32v some stanzas have been written related to the Vedānta and some are related to Purāṇa by second hand.

Excerpts

Beginning

oṃ namo bhagavate śrīvāsudevāya || ||

yat prakāśasukhābhinnaṃ yan maṃtreṇa prakāśitaṃ |

vivṛtaṃ brāhmaṇe ⟪brahma⟫ (2) tat syām adṛśyaṃ brahma nirbhayaṃ |

yajurvedaśākhābhedattaittirīyakopaniṣadaṃ (!) vyācikhyāsur bhagavān bhāṣyakāra(3)s tatpratipādyaṃ brahmajagajjanmādikāraṇatvena taṭasthalakṣaṇena maṃdamatīn prati sāmānyenopalakṣitaṃ satyajñā(4)nādinā ca svarūpalakṣaṇena viśeṣato viniścitaṃ namaskārachalena saṃkṣepato darśayati || (fol. 1v1–4)

End

aveti loṇmadhyamaikavacane paunaḥpuṇyena (!) sarvākhyāteṣu nipātyata ity avatīti (7) vyākhyātaṃ | abhibhavāmmy upasaṃharāmīty arthaḥ | īśvarātmanā jñānena vā [[ʼ]]haṃbādhe dvaitaṃ tato nāsti bhayakāraṇa(8)m ity arthaḥ || nakāra ivārthe || || (fol. 32r6–8)

Colophon

iti taittirīyakabhāṣyasya śāṃkarasya draḍhīyasaḥ |

sphuṭārthabodhakāmebhyo ni(9)ramāyi suṭippaṇam iti || ||

śubhaṃ bhavatu || || kalyāṇaṃ || saṃvat 1670 duṃdubhināmasaṃvatsara āṣāḍha 30 (fol. 32r8–9)

Microfilm Details

Reel No. A 89/16

Date of Filming not given

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 1v-2r and 18v-19r have been microfilmed double.

Catalogued by BK/SD

Date 13-04-2005

Bibliography