A 89-2 Chāndogyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 89/2
Title: Chāndogyopaniṣad
Dimensions: 15.5 x 10 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/1806
Remarks:


Reel No. A 89-2

Inventory No.:13464

Title Chāndogyopaniṣad

Remarks The MS contains only the sixth chapter of the Chāndogyopaniṣad.

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.0 x 9.7cm

Folios 12

Lines per Folio 9

Foliation figures in the upper left-hand margin of the verso and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1806

Manuscript Features

jyotirligasya (!) nirmālyaṃ tīrtha⟪‥ ‥⟫naivedyam eva ca ||

ye (2) gṛṇhaṃti (!) narāḥs (!) teṣāṃ muktir eva na saṃśayaḥ || 2 ||

gurutitha (!) kārttikaśuºº 6 śaºº 1744

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

oṃ āpyāyaṃtu mamāgāni(!) ⟨vā⟩ (2) || ⟨ni⟩ vāk prāṇaś cakṣuḥ śrotram atho balam iṃdri(3)yā||ṇi ca sarvāṇi sarvaṃ brahmopaniṣadaṃ (!) māhaṃ brahma || nirākuryāṃ mā mā brahma nirākarod anirākaraṇam a (5)||stv a⟪ṃ⟫nirākaraṇaṃ me stu tadātmani nirate ya upani(6)||ṣatsu dharmās te mayi saṃtu te mayi saṃtu || oṃ śāṃtiḥ (7) || śāṃtiḥ śāṃtiḥ ||

oṃ śvetaketur hāruṇeya āsa (8) || ⟨sa⟩ taṃ ha pitovāca śvetaketo vasa brahmacaryaṃ na (9) || vai somyāsmatkulīno nanūcya brahmabaṃdhur iva bhavtī(1v1)ti (fol. 1r1–1v1)

End

puruṣaṃ somyota hastagṛhītam ānayaṃty upahārṣī(4)t steyam akārṣīt paraśum asmai tapateti sa yadi ⟨t⟩ tasya karttā (5) bhavti tata evānṛtam ātmānaṃ kurute so nṛtābhisaṃdho nṛ(6)tenātmānam aṃtarddhāya paraśuṃ taptaṃ pratigṛhṇāti

sa dahyate (7) tha hanyate tha yadi tasyākarttā bhavati tata eva satyam ā(8)tmānaṃ kurute sa satyābhisaṃdhaḥ satyenātmānam aṃtardhāya pa(9)raśuṃ taptaṃ pratigṛhṇāti sa na dahyate tha mucyate sa yathā tatra (12r1)nādāhyetaitad ātmyam idaṃ sarvaṃ tat satyaṃ sa ātmā tat tvam a(2)si śvetaketo iti tad dhāsya vijajñāv iti vijajñāv iti (3) || 16 || (fol. 11v3–12r3)

Colophon

iti chāṃdogyopaniṣat ṣaṣṭhaḥ prapāṭhakaḥ samāptaḥ || ❁ (4) || ❁ || || ❁ ||

oṃ āpyāyāṃtu (!) mamāṃgāni ºº oṃ śāṃtiḥ 3 (fol. 12r3–4)

Microfilm Details

Reel No. A 89/2

Date of Filming not maintained

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks Foll. 3v-4r and 8v-9r have been microfilmed twice.

Catalogued by BK/SD

Date 04-04-2005

Bibliography