A 89-3 Chāndogyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 89/3
Title: Chāndogyopaniṣad
Dimensions: 21 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4711
Remarks:


Reel No. A 89-3

Inventory No.: 13491

Title Chāndogyopaniṣad

Remarks The MS contains only the sixth chapter of the Chāndogyopaniṣad.

Subject Upaniṣad

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 11.5 cm

Folios 7

Lines per Folio 11–13

Foliation figures in the upper left-hand margin of the verso under the abbreviation chāṃ. and lower right-hand margin of the verso under the word śrīrāma

Scribe Goviṃdabhaṭṭa

Date of Copying VS 1876, ŚS 1741

Place of Copying Brahmāvarttakṣetra

Place of Deposit NAK

Accession No. 5/4711

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

hariḥ om (!) || atha chāṃdogya upaniṣada (!) || āpyā(2)yaṃtu mamāṃgāni vāk prāṇaḥ cakṣu (!) śrotram atho balam iṃdriyāṇi ca sarvā(3)ṇi || sarvaṃ brahmopaniṣadaṃ (!) māhaṃ brahma nirākuryāṃ mā māṃ brahma nirākarod a(4)nirākaraṇam astv anirākaraṇaṃ me astu || tadātmani nirate ya upaniṣa(5)tsu dharmās te mayi saṃtu te mayi saṃtu oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ ||

hariḥ (6) oṃ || śvetaketur hāruṇeya āsa taṃ ha pitovāca || śvetaketo vasa brahmaca(7)ryaṃ || na vai somyāsmatkulīno nanucya (!) brahmabaṃdhur iva bhavtīti [[ || ]] (fol. 1v1–7)

End

puruṣaṃ somyo(2)ta hastagṛhītam ānayaṃty apahārṣīt steyam akārṣī<ref name="ftn1">Read: akārṣīt </ref> (!) ptaraśum<ref name="ftn2">Read: paraśum </ref> (!) asmai tapateti (3) sa yadi tasya kartā bhavti tata evānṛtam ātmānaṃ kurute so nṛtābhisaṃ(4)dho nṛtenātmānam aṃtarddhāya paraśuṃ taptaṃ pratigṛhṇāti

sa dahyate tha ha(5)nyate tha yadi tasyā ʼkartā bhavati tata eva satyam ātmānaṃ kurute sa sa(6)tyābhisaṃdhas satyenātmānam aṃtarddhāya paraśuṃ tatpaṃ (!) pratigṛhṇāti (7) sa na dahyate tha mucyate sa yathā tatra nādāhyetaitad ātmyam idaṃ sarvaṃ (8) tat satyaṃ sa ātmā ta (!) tvam asi śvetaveto (!) iti tad dhāsya vijijñāv (!) i(9)ti vijajñāv iti 16

āpyāyaṃtu mamāṃgāni vāk prāṇaḥ cakṣuḥ (10) śrotrama (!) atho balam iṃdriyāṇi va (!) sarvāṇi || sarvaṃ brahmopaniṣadaṃ (!) (11) brahma nirākuryāṃ mā mā brahma nirākaro⟪t⟫d a⟪a⟩⟩nirākaraṇam astv a(7v1)nirākaraṇaṃ me astu tadātmani nirate ya upaniṣatsu dharmās te mayi saṃ(2)tu te mayi saṃtu || oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ || (fol. 7r1–7v2)

Colophon

iti chaṃdogya(!) ṣaṣṭhaṃ(!) || (3) 112 || śrīkṛṣṇārpaṇam astu || śriśivarāma(!) || śrīgaṃgāyai namaḥ || (4) śrīsitārāmārpaṇam(!) astu || †śrīkhaṃḍerāyaprasaṃnū† || śubham astu || (5) goviṃdabhaṭṭarā(hurī)kareṇa brahmāvarttakṣetre likhitam iti da(6)ttaṃ || saṃvat 1876 śake 1741 || (fol. 7v2–6)

Microfilm Details

Reel No. A 89/3

Date of Filming not given

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 05-04-2005

Bibliography


<references/>