A 891-8(1) (Gītādyaślokasaṅkhyavarṇana)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 891/8
Title: [Gītādyaślokasaṅkhyavarṇana]
Dimensions: 30.4 x 9.4 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 1/1350
Remarks:

Reel No. A 891-8(1)

Inventory No. 38754

Title Gītāmahimā

Remarks

Author

Subject Vividha

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 30.0 x 9.6 cm

Binding Hole

Folios 1

Lines per Folio 13

Foliation

Place of Deposit NAK

Accession No. 1/1350

Manuscript Features

At the end of the text a list of Adhyāya, Ślokasaṃkhyās etc has been written.

Excerpts

Complete transcript

|| śrīgaṇeśāya namaḥ ||    ||

vāsudevasutaṃ devaṃ kaṃsacāṇūramardda(2)nam ||
devakīparamānandaṃ kṛṣṇaṃ vande jagadgurum || 1 ||

kṛṣṇaḥ (3) karotu kalyāṇaṃ kaṃsakuñjarakesarī ||
kālindīkūlaka(4)llolakolāhalakutūhalī || 2 ||

gītā sugītā ka(5)rtavyā kim anyaiḥ śāstravistaraiḥ ||
yā svayaṃ padmanābha(6)sya mukhapadmād viniḥsṛtā || 3 ||

sarvaśāstramayī (7) gītāsavedamayo hariḥ ||
sarvatīrthamayī gaṃgā sa(8)rvadevamayo manuḥ || 4 ||

gītā gaṃgā ca gāyatrī go(9)vinde hṛdi saṃsthite ||
caturgakārasaṃyukte punarjanma na vidyate || 5 ||

bhāratāmṛtasarvasvagītāyā mathi(10)tasya ca || (!)
sāram uddhṛtya kṛṣṇena arjunasya mukhe hu(11)tam || 6 ||

arjunaḥ phālguno jiṣṇuḥ kirīṭī śve(12)tavāhanaḥ ||
bībhasur vijayaḥ kṛṣṇaḥ savyasācī dha(13)naṃjayaḥ || 7 || (X. 3a:1–13)

Microfilm Details

Reel No. A 891/8

Date of Filming 05-07-1984

Exposures 3

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SG

Date 25-11-2005