A 892-10 (Bṛhadāraṇyakopaniṣad)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 892/10
Title: [Bṛhadāraṇyakopaniṣad]
Dimensions: 30.5 x 15 cm x 120 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/209
Remarks:


Reel No. A 892/10

Inventory No. 41881

Title [Bṛhadāraṇyakopaniṣad]

Remarks

Author Dvivegagaṅga

Subject Vedānta

Language Sanskrit

Manuscript Details

Script devanagari

Material paper

State complete / undamaged

Size 30.5 x 15.0 cm

Binding Hole

Folios 120

Lines per Folio 9

Foliation numerals in both margins of verso; marginal title: nā vya

Place of Deposit NAK

Accession No. 4/209

Manuscript Features

Excerpts

Beginning

śrīgaṇēśāya namaḥ ||
dvivegagaṅgaviracitāyāṃ mādhyandināraṇyakavyākhyāyām ||    ||
dvayam āha prājāpatyā ityeva mādhyāṣaḍadhyāyī mādhyendinīyabrāhmaṇopaniṣat tasyāś ca m-alpagranthāvṛttir ārabhyate || upaniṣachabdena(!) mukhyayā vṛttyā brahmā vidaiva vācyā upa samo yasyaṃ pratyagātmaikatvaṃ nīti niścitaṃ sa tatparāṇāṃ sahaṃtu samsāraṃ sādayatītyupaniṣaditi vyutpatteḥ || (fol. 1v1–4)

End

ādityo hi vedātmā hiraṇyagarbhaḥ prasiddhaḥ tata eva hiraṇyagarbhāt sampradāyokta tadādikāt sarvānenaprati pāramparyeṇāgato ʼyaṃ sampradāya iti yuktaṃ yajuṣyamādityatvam || kathambhūtāni yajuṃṣI śuklāni śuddhāni yad vā brāhmaṇenā miśrita mantrātmakāni || 33 || 4 || 9 || (fol. 102r9–120v2)

Colophon

iti śrīvidvajjanatilaka dvivedandināraṇyakavyākhyā mukhyārthaprakā(!) sampūrṇā ||    || nārāyaṇam astu || (fol. 120v2–4)

Microfilm Details

Reel No. A 892/10

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 2-3-2004