A 892-5 Yogasārasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 892/5
Title: Yogasārasaṅgraha
Dimensions: 20.5 x 10.1 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 4/1040
Remarks:


Reel No. A 892-5 Inventory No. 83206

Title Yogasārasaṃgraha

Author Vijñāna Bhikṣu

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 21.0 x 10.5 cm

Folios 39

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin on the verso under the marginal title: yo. sā. and śrīḥ

Place of Deposit NAK

Accession No. 4/1040

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīkṛṣṇāya namaḥ || ||

yaḥ sṛṣṭvābjajaviṣṇuśaṃkaramayaṃ buddhyākhyasūtraṃ mahat

tatvaṃ satvaraja(2)s tamomaya mahāmāyāhvayā dehataḥ |

aṃtaryāmitayorṇanābhavadaho tenaiva kurvan jagac-

cakravyūham idaṃ nijāṃśamaśakā(3)n badhnāti tasmai namaḥ || 1 || (fol. 1v1–3)

End

kālanityatā śrutismṛtayas tu pravāhanityatāparā iti || syād āvaśyakatvāt kṣaṇātma(3)ka eva kālo nākhaṇḍo mahākālosti nāpyākāśaṃ kālavyavahāre hetur iti siddham || evam a(4)nyepy asmachāstra (!) siddha | āsāmkhyādi pratisiddhāḥ subuddhir upapādanīyā iti dik || ||(5) || || (fol. 39r2–5)

Colophon

iti vijñānabhikṣukṛte yogasārasaṃgrahe kaivalyayogasiddhinirupaṇaṃ caturthoṃ(6)śaḥ samāptaḥ || || śubham || || śubham astu sarvadā || || granthasaṃ 800 (fol. 39r5–6)

Microfilm Details

Reel No. A 892/5

Date of Filming 05-07-1984

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 17-11-2005

Bibliography