A 894-10 Kālāgnirudropaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 894/10
Title: Kālāgnirudropaniṣad
Dimensions: 22.2 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 1/1340
Remarks:


Reel No. A 894-10 Inventory No. 28899

Title Kālāgnirudropaniṣad

Remarks assigned to the Nandikeśvarapurāṇa

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.2 x 10.4 cm

Folios 6

Lines per Folio 7–10

Foliation figures in the both margin of the verso

Illustrations Maṇḍala at the beginning and the end

Place of Deposit NAK

Accession No. 1/1340

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

harir-ṃ (!) pūrvadale svetavarṇaṃ ya ā viśramyate manaḥ ||

stadāḥ dhīyaṃ mudāraṃ c-ca dhārmakīrttimatir bhavet || 1 ||

agnidale raktavarṇaṃ yajā (!) viśramyate manaḥ ||

stadāḥ nidrālasyaṃ c-ca mamdyabuddhimatir bhavet || 2 ||

dakṣīṇadale kṛṣṇavarṇaṃ yajā (!) viśramyate manaḥ ||

stadāḥ krodhaṃ ca rutpannaṃ māyābhinyaṃ (!) matir bhavet || 3 || (fol. 1v1–5)

End

madhyamā anāmikāṃguṣṭe taṃ tripuṇḍaraṃ (!) bhavesthaṃ mahāpātakanāśanaṃ tripuṃḍaraṃ (!) brahmaṇo vidvān manasāpi na laṃghayet śrutvā vidhīyate bhasma tyāgī patito bhavet jalasnānaṃ vibhūtiśnānaṃ koṭikoṭi guṇādhikaṃ || tasmād varṇa viśarjayet vibhūtisnānam atra samācaret tat phalaṃ sarvatīrtheṣu sarvayajñeṣu yat phalaṃ tat phalaṃ sa prāpnoti bhasma snānaṃ na śaṃśaya bhasma snānāt paraṃ tīrthaṃ gaṃgāsnānaṃ dinedine bhasmarūpi śiva(!) sākṣāt bhasma trai[[lo]]ka (!) pāvanaṃ || (fol. 6r5–10)

Colophon

iti śrīnandikeśvarapurāṇe śrīkālāgnīrudropaniṣada saṃpūrṇa . . || (fol. 6r10)

Microfilm Details

Reel No. A 894/10

Date of Filming 06-07-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SD

Date 11-03-2004

Bibliography