A 894-13 Kālikopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 894/13
Title: Kālikopaniṣad
Dimensions: 33 x 5.4 cm x 4 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 1/1395
Remarks:


Reel No. A 894-13 Inventory No. 29448

Title Kālikopaniṣad

Remarks assigned to the Atharvaveda sarvasaubhāgyakāṇḍa

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.0 x 5.4 cm

Folios 4

Lines per Folio 5

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1395

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

❖ oṃ dakṣiṇāyai namaḥ ||

parāmṛtarūpiṇyai saccidānanda rūpāyai (!) kālikāyai namo namaḥ ||

athaināṃ brahmaraṃdhre brahmarūpiṇīm āpnoti |

subhagāṃ triguṇitām uktāṃ subhagāṃ |

kāmarepheṃndirāsamaṣṭirūpiṇī etat triguṇitām ādau tadante kūrccadvayaṃ bhuvano dvaṃdaṃ vyomakhaṃ sura (!) vindumelanarūpaṃ | (fol. 1v1–2)

End

atha ha enaṃ guruṃ paritoṣya gṛhnīyān mantrarājaṃ guruṃ tamapi śiṣyāṃ tat kulīnāya vidyābhaktāya śuśruve śtriyaṃ paripūryya niśāyām nihnvave | ekākī śivagehe lakṣaṃ tadarddhaṃ vā japtvā deyaṃ oṃm oṃm satyaṃ satyaṃ nānyaprakāreṇa siddhir bhavatī ha vai kālikā manorvvātā rā manorvveti tripurā manorvvā sarvvasya durggamanorvetyom śivaṃ || (fol. 4r5–4v2)

Colophon

iti sarvvasaubhāgyakāṃḍe kālikopaṇiṣaṭ (!) samāptā || || (fol. 4v2)

Microfilm Details

Reel No. A 894/13

Date of Filming 06-07-1984

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SG

Date 16-06-2004

Bibliography