A 894-7 Maitrāyaṇīyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 894/7
Title: Maitrāyaṇīyopaniṣad
Dimensions: 16.4 x 8.7 cm x 3 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/6299
Remarks:


Reel No. A 894-7 Inventory No. 34104

Title Maitrāyaṇīyopaniṣad

Remarks assighed to the Atharvaveda

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 16.4 x 8.7 cm

Folios 3 fold

Lines per Folio 10–14

Place of Copying

Donor Śrīkṛṣnajośī

Place of Deposit NAK

Accession No. 5/6299

Manuscript Features

Stamp Nepal National Library

at the exp.1 śrīkṛṣṇa jośī gāyatraikya . . praṇavasya vyāhṛtīnāṃgāyatryaika mathocyate . . . bhargosmābhirabhidhyānaṃ dhis tannapracodayāt prapaṃcasāre gāyatrī arthaḥ (!)

Excerpts

Beginning

śrīmaitryāyaṇīyopaniṣadi | oṃ |

athāvyāhṛtaṃ vā idam āsīt sa satyaṃ prajāpatiḥ tapastaptānuvyāharan bhurbhuvaśvarityethovāsya prajāpateḥ sthaviṣṭhā tanur yā lokavatīti svarityasyāḥ śiraḥ nābhirbhuvaḥ bhūḥ pādā ādisaś cakṣuḥ cakṣurāyatā hi puruṣasya mahatīmātrā cakṣuṣā hyayamātrāścarati satyaṃ vai cakṣurakṣIṇyavasthito hni puruṣaḥ sarvārtheṣu caratyetasmāt bhūrbhuvasvarityupāsitā tena hi prajāpatiḥ. . . (exp. 2a:1–5)

End

ādityamadhye yaju dīpyate | tyo māyo jyotir asomṛtaṃ brahma bhū bhuva svarom (!) ityaṣṭāpādaṃ (!) | aṇu avyayaṃ, etad vāyuragni○ prāṇa○ āpa○ caṃdramā○ śukram etad amṛtam etad brahmabhānurarṇava tasmiṃneva yajamānāḥ saiṃdhava iva hīyaṃte eṣā vai brahmaikatātra hi sarve kāmāḥ samāhitā bhavaṃtīti (exp. 2c:6–9)

Colophon

īti maitrāyaṇīyopaniṣadi bahudhā prapaṃcitaṃ || (exp. 2c:9–10)

Microfilm Details

Reel No. A 894/7

Date of Filming 06-07-1984

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SD

Date 24-02-2004

Bibliography