A 894-8 Kāṭhakopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 894/8
Title: Kāṭhakopaniṣad
Dimensions: 27.4 x 11.7 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 1/1529
Remarks:


Reel No. A 894-8 Inventory No. 30892

Title Kāṭhakopaniṣad

Remarks assigned to the Atharvaveda

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.4 x 11.7 cm

Folios 7

Lines per Folio 9

Foliation figures in the both margin of the verso under the abbreviation kā. va

Place of Deposit NAK

Accession No. 1/1529

Manuscript Features

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ || ||

oṃ uśanha vai vājaśravasaḥ sarvvaveda saṃdadau tasya ha naciketā nāma putra āsa | tamha kumāraṃ saṃtaṃ dakṣiṇāsu nīyamānāsu śraddhāviveśapītodakā jagdhatṛṇā dugdhadohā niriṃdriyāḥ |

anaṃdā nāma te lokāḥ tān sa gacchati tā dadat

sa hovāca pitaraṃ tāta kasmai māṃ dāsyasīti dvitīyaṃ tṛtīyaṃ taṃ hovāca mṛtyave tvā dadāmīti bahūnāṃ-memi praśamo bahūnā memi madhyamaḥ kiṃsvid yamasya karttavyaṃ yan mayādya kariṣyatīti | (fol. 1v1–4)

End

mṛtyu proktāṃ nāciketotha labdhvā vidyām etāṃ yogavidhiṃ ca kṛtsnaṃ |

brahmaprāpto virajobhūd vimṛtyur anyopyevaṃ vidayodhyātmam eva | 18 |

sahanā vavatu sahanau bhunaktu sahavīryaṃ karavāvahai |

tejasvināvadhītamastu mā vidviṣāvahai |

oṃ śāntiḥ śāntiḥ śāntiḥ || 19 || namo vaḥ paramaṛṣibhyaḥ || ||

iti ṣaṣṭamavallī || || (fol. 7r8–7v2)

Colophon

iti kāṭhakopaniṣat samāptā || || śubham astu || || || rāma || || ❁ || || (fol. 7v2)

Microfilm Details

Reel No. A 894/8

Date of Filming 06-07-1984

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SD

Date 11-03-2004

Bibliography