A 896-4 Chāndogyopaniṣad

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 896/4
Title: Chāndogyopaniṣad
Dimensions: 29.7 x 11.5 cm x 126 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 3/34
Remarks:


Reel No. A 896/4

Inventory No. 13462

Title Chāndogyopaniṣadbhāṣya

Remarks

Author Śaṃkarabhagavataḥ

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, fade

Size 28.0 x 11.0 cm

Binding Hole

Folios 126

Lines per Folio 11

Foliation numerals in the left margins of the verso

marginal title chāºº doºº

Illustrations one in 1v

Place of Deposit NAK

Accession No. 3/34

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīkṛṣṇāya paramātmane namaḥ śºrīgurubhyo naḥ(!) oṃ mityetadakṣaramityādyāṣṭādhyāyī chāṃḍogyopanittasyāḥ saṃkṣepatortha jijñāsubhyaḥ ṛjuvivaraṇamalpagraṃthadhūmādimārgeṇa caṃdralokaprāpyamidamārabhyate tatra saṃbaṃdhaḥ samastakarmādhigataṃ prāṇādidevatā vijjñānasahitamarcirādi mārgeṇa brahmalokapratipattikāraṇa kevalaṃ ca dhūmādimārgeṇa camdralokapratipattikāraṇaṃ svabhāvapravṛttānāṃ mārgadvayaparibhraṣṭānāṃ kaṣṭādhogatiruktānaṃ cobhayorapimārgayoranyatarasminnapi mārge ātyaṃtikī puruṣārthasiddhirityataḥ karmanirapekṣamadvaitātmavijñānaṃ saṃsāragatitraya ha tūpamarddena vatkavyamityupaniṣadārabhyate … (fol. 1r1–6)

End

… dehāṃte na ca punarāvarttate lokaṃ punarāvṛtteḥ prāptāyāḥ pratiṣedhādarttirādinā mārgeṇā kāryaṃ brahmalokaṃ abhisaṃpadya yāvadbrahmalokasthiti tāvattatraivatiṣṭhati prātkatonāvarttata ityartho dvirabhyāsa upaniṣadvividhā parisamāptyarthaḥ ||    || (fol. 126r9–10)

Colophon

iti śrīgoviṃdabhagavatpūjyapādaśiṣyasya paramahaṃsaparivrājakācāryasya śrīśaṃkarabhagavataḥ kṛtau chāṃdogyopaniṣadbhāṣyeṣṭamodhyāyaḥ samāptaḥ (fol. 126r11)

Microfilm Details

Reel No. A 896/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 18-3-2004