A 897-23 Dakṣiṇopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 897/23
Title: Dakṣiṇopaniṣad
Dimensions: 27.8 x 11.9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 2/191
Remarks:


Reel No. A 897-23 Inventory No. 15907

Title Dakṣiṇopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.8 x 11.9 cm

Folios 3

Lines per Folio 6

Foliation figures on upper left-hand and lower right-hand margin of the verso, beneath the marginal title: da. pa. and guruḥ

Place of Deposit NAK

Accession No. 2/191

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

athāha vai devadevapriye manohāriṇi caṇḍakāpālini bha(2)gavati trailokyādhirūpe oṃ tatsat oṃ haṃ saḥ sohaṃ niraṃjane nirākāre sūkṣṃātisūkṣme nirvāṇasva(3)rūpiṇi aṃbe aṃbike aṃbālike kālike dakṣīṇāmnāyeśvari caturddaśabhuvanādhipeśvari(4) oṃ phaṭ oṃ klīṃ phaṭ huṃ phaṭ hrīṃ phaṭ krīṃ huṃ hrīṃ phaṭ || (fol. 1v1–4)

End

oṃ brahmasvarūpe khaṃ khaṃ khaṃ oṃ oṃ oṃ sarva kratuphalaṃ sa(3)rvadānaphalaṃ sarvatīrthasnānapuṇyaṃ viśeṣataḥ sārddhaṃ trikoṭitīrthayātrākṛtaphalaṃ prāpno(4)ti pāṭhāllabhate manorathaṃ prāpnoti || vidyāvān dhanavān putravān || brahmajñānavān(5) anena yogitvaṃ labhate nātra saṃśayaḥ || iha tribhogī bhūtvā mṛte kaivalyaṃ mokṣam āpnoti sa(6)tyaṃ 3 || ||

(fol. 3r2–6)

Colophon

ity atharvaṇavedokta śrīdakṣīṇopaniṣat samāpta (!) || || śubham astu || ||(1) hrīṃ bhrāṃ bhrīṃ traṃ traṃ naṃ naṃ trāṃ traḥ krīṃ nārasiṃhī dakṣīṇe kālike nama (!) anena mātrekṣaṇa triḥ puṣpāñjaliḥ || || śubham || || (fol. 3r6:3v2)

Microfilm Details

Reel No. A 897/23

Date of Filming 09-07-1984

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 31-05-2005

Bibliography