A 897-25 Nārāyaṇopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 897/25
Title: Nārāyaṇopaniṣad
Dimensions: 18.2 x 9.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 2/81
Remarks: E 467/32


Reel No. A 897-25 Inventory No. 45983

Title Nārāyaṇopaniṣad

Remarks =E 467/32

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.2 x 9.4 cm

Folios 3

Lines per Folio 6

Foliation figures in upper left-hand and lower right-hand margon of the verso, word rama is above the right-hand foliation.

Place of Deposit NAK

Accession No. 2/81

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

om sahasraśīrṣan devaṃ viśvākṣaṃ viśvasaṃbha(2)vaṃ

viśvaṃ n-nārāyaṇaṃ-n devaṃ-m akṣaraṃ paramam padam ||

viśvataḥ paramā(3)n nityaṃ viśvan-nārāyaṇa (!) harīm ||

viśvam evedam puruṣas tad viśva(4)m upajīvati ||

patiṃ viśvasyātmeśvaraṃ śāsvata (!) śivam acyutaṃ ||

(5) nārāyaṇam mahājñeyaṃ-m viśvātmānaṃ parāyaṇaṃ || (fol. 1v1–5)

End

tīryag ūrdhvaṃ-m adhaḥ śā(4)yī raśmayas tasya saṃtataḥ

santāpayata svaṃ deham āyād atala(5)mastaka ||

tasya madhye śikhā[[ vahni]] aṇiyordhvāvyavasthitaḥ ||

nī(6)lato yata madhyasthā vidyullekheva bhāsvarā ||

nīvāra śūkava(1)ntanvi pītābhāsaty anūpamān ||

tasya śikhāyā madhye paramātmā (2) vyavasthitaḥ

sa brahmaḥ (!) sa śivaḥ sa hariḥ ssendraḥ sokṣaraḥ paramaḥ (3) svarāṭ || oṃ śāṃtiḥ 3 ||(fol. 2v3-6:3r1–3)

Colophon

iti nārāyaṇopaniṣat samāpta (!) || śubham || (fol. 3r3)

Microfilm Details

Reel No. A 897/25

Date of Filming 09-07-1984

Exposures 3

Used Copy Kathmandu

Type of Film positive

Remarks = E 467/32

Catalogued by MS/SG

Date 12-09-2005

Bibliography