A 899-13 Adhyātmarāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 899/13
Title: Adhyātmarāmāyaṇa
Dimensions: 30 x 16.6 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 5/7453
Remarks:

Reel No. A 899/13

Inventory No. 9935

Title Rāmagītā

Remarks assigned to the Adhyātmarāmāyaṇa

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 16.5 cm

Binding Hole

Folios 11

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation rā. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/7453

Manuscript Features

Excerpts

Beginning

śṛīgaṇeśāya namaḥ ||

śrīmahādeva uvāca ||

tato jaganmaṅgala(2)maṅgalātmanā
vidhāya rāmāyaṇakīrttim uttamām ||
cacāra pū(3)rvācaritaṃ raghūttamo
rājarṣivaryair abhisevitaṃ yathā || 1 ||

saumi(4)triṇā pṛṣṭa udārabuddhinā
rāmaḥ kathāḥ prāha purātanīḥ subhāḥ (5) ||
rājñaḥ pramattasya nṛgasya śāpato
dvijasya tiryaktvam athāha rā(6)ghavaḥ || 2 || (fol. 1v1–6)

End

vijñānam etad akhilaṃ śrutisāram ekaṃ
vedāṃtavedyacaraṇena (4) mayaiva gītam ||
yaḥ śraddhayā paripa[ṭhe]d gurubhaktiyukto
madrūpam eti yadi ma[d](5)vacaneṣu bhaktiḥ || 62 || (fol. 11r3–5)

Colophon

iti śrīmadadhyātmarāmāyaṇe umāmaheśvara(6)saṃvāde uttarakāṃḍe rāmagītā samāptam (!) ||

hare rāma hare rāma rāma rāma (7) hare hare ||
hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare || 1 || rāmāya namaḥ (fol. 11r5–7)

Microfilm Details

Reel No. A 899/13

Date of Filming 10-07-1984

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SD

Date 19-01-2006