A 899-15 Adhyātmarāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 899/15
Title: Adhyātmarāmāyaṇa
Dimensions: 26.5 x 12.3 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date: VS 1925
Acc No.: NAK 4/740
Remarks:

Reel No. A 899/15

Inventory No. 9934

Title Rāmagītā

Remarks assigned to the Adhyātmarāmāyaṇa

Author

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete, in the upper left-hand margin somewhere damaged

Size 26.5 x 12.5 cm

Binding Hole

Folios 8

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation rā.gī. and in the lower right-hand margin under the word rāmaḥ on the verso

Scribe Puruṣottamaśarmā

Date of Copying ŚS 1790, VS 1925

Place of Deposit NAK

Accession No. 4/740

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīmahādeva uvāca ||

tato jaganmaṅgalamaṅgalātmanā
vidhāya rā(2)māyaṇakīrttim uttamāṃ ||
cacāra pūrvācaritaṃ raghūttamo
rājarṣivaryair abhisevitaṃ yathā || (3) 1 ||

saumitriṇā pṛṣṭa udārabuddhinā
rāmaḥ kathāḥ prāha purātanīḥ śubhāḥ ||
rājñaḥ pramatta(4)sya nṛgasya śāpato
dvijasya tiryatkvam athāha rāghavaḥ || 2 || (fol. 1v1–4)

End

vijñānam etad akhi(2)laṃ śrutisāram ekaṃ
vedāṃtavedyacaraṇena mayaiva gītaṃ ||
yaḥ śraddhayā paripaṭhed gurubha(3)ktiyukto
madrūpam eti yadi madvacaneṣu bhaktiḥ || 62 || (fol. 8v1–13)

Colophon

iti śrīmadadhyātmarāmāyaṇe (4) umāmaheśvarasaṃvāde uttarakāṇḍe śrīrāmoktarāmagītānāmapaṃcamaḥ sargaḥ || 5 ||    ||

(5) yad akṣaraṃ padaḥ (!) bhraṣṭaṃ mātrāhīnam ca yad bhavet ||
tat sarvaṃ kṣamyatāṃ deva prasīda parameśvaraḥ (!) ||
(6) śrīśāke 1790 saṃvat 1925 māghakṛṣṇacaturthyāṃ śanau likhitam idaṃ pustakaṃ puru(7)ṣottamaśarmaṇāḥ śubham || śrīkṛṣṇārpaṇam astu || oṃ namo bhagavate ātmatattvāya ||    || (fol. 8v3–7)

Microfilm Details

Reel No. A 899/15

Date of Filming 10-07-1984

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SG

Date 19-01-2006