A 899-16 Adhyātmarāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 899/16
Title: Adhyātmarāmāyaṇa
Dimensions: 21.7 x 7 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 3/98
Remarks:

Reel No. A 899/16

Inventory No. 9938

Title Rāmagītā

Remarks assigned to the Adhyātmarāmāyaṇa

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 21.7 x 7.0 cm

Binding Hole

Folios 6

Lines per Folio 6–7

Foliation figures in the upper left-hand margin under the abbreviation rā.gī. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 3/98

Manuscript Features

Excerpts

Beginning

śṛīgaṇeśāya namaḥ

śrīmahādeva uvāca.

tato jaganmaṅgalamaṃgalātmanā
vidhāya rāmāyaṇakīrttim uttamāṃ
cacāra pū(2)rvācaritaṃ raghūttamo
rājarṣivaryair abhisevitaṃ yathā 1

saumitriṇā pṛṣṭa udārabuddhinā
rāmaḥ kathāḥ prāha purātanīḥ śu(3)bhāḥ
rājñaḥ pramattasya nṛpasya (!) śāpato
dvijasya tiryaktvam athāha rāghavaḥ 2

kadācid ekāntam upasthitaṃ prabhuṃ
(4) rāmaṃ ramālālitapādapaṃkajam
saumitrir āsāditaśuddhabhāvanaḥ
praṇamya bhaktyā vinayānvito bravīt. 3 (fol. 1v1–4)

End

yaḥ sevate mām aguṇaṃ guṇāt paraṃ
hṛdā kadā vā yadi vā guṇātmaka(6)m
so haṃ svapādāṃcitareṇubhiḥ spṛśan
punāti lokaṃ tritayaṃ yathā raviḥ 61

vijñānam etad akhilaṃ śrutisāram ekaṃ
(7) vedāntavedyacaraṇena mayaiva gītam
yaḥ śraddhayā paripaṭhed gurubhaktiyukto
madrūpam eti yadi madvacaneṣu bhaktiḥ 62 (fol. 9r5–7)

Colophon

iti śṛīmadadhyātmarāmāyaṇe rāmagītānāmapaṃcamaḥ sargaḥ (fol. 6v7)

Microfilm Details

Reel No. A 899/16

Date of Filming 10-07-1984

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r

Catalogued by BK/SD

Date 19-01-2006