A 899-18 Adhyātmarāmāyaṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 899/18
Title: Adhyātmarāmāyaṇa
Dimensions: 20.1 x 9.6 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Rāmāyaṇa
Date:
Acc No.: NAK 4/2713
Remarks:

Reel No. A 899/18

Inventory No. 9920

Title Rāmagītā

Remarks assigned to the Adhyātmarāmāyaṇa

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.1 x 9.6 cm

Binding Hole

Folios 9

Lines per Folio 8

Foliation numbers in the both margins of verso with marginal title rā. gī.

Scribe Jivu?

Place of Deposit NAK

Accession No. 4/2713

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrībhagavān uvāca ||

tato jaganmaṃgala maṃgalātmanā
vidhāya rāmāyaṇakīrttim uttamāṃ ||
cacāra pūrvācaritaṃ raghūttamo
rājarṣivaryyair api sevitaṃ yathā || 1 ||

saumitriṇā pṛṣṭa udārabuddhinā
rāmaḥ kathāḥ prāha purātanīḥ śubhāḥ ||
rājñaḥ pramattasya nṛgasya śāpato
dvijasya tiyatkamāthāha(!) rāghavaḥ || 2 || (fol. 1v1–5)

End

yaḥ sevate mām aguṇaṃ guṇāt paraṃ
hṛdā kadā vā yadi vā guṇātmakaṃ ||
so haṃ svapādāṃcitareṇubhiḥ spṛśan
punāti lokātritayaṃ yathā raviḥ || 61 ||

vijñānam etad akhilaṃ śrutisāram ekaṃ
vedāṃtavedyacaraṇena mayaiva gītaṃ
yaḥ śraddhayā paripaṭhed gurubhakti⟨yukti⟩yukto
madrūpam eti yadi ⟨meti yadi⟩ madvacaneṣu bhaktiḥ || 62 || (fol. 8r4–9r4)

Colophon

iti śrīmadadhyātmarāmāyaṇe umāmaheśvarasaṃvāde uttarakāṃḍe rāmagītā nāma paṃcamaḥ sargaḥ ||    ||    ||    || (fol. 9r4–5)

idaṃ pustakaṃ jivu likhītaṃ śubhaṃ (fol. 9r6; added in poor handwriting)

Microfilm Details

Reel No. A 899/18

Date of Filming 10-07-1984

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SD

Date 21-6-2004