A 899-4 Mahānirvāṇopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 899/4
Title: Mahānirvāṇopaniṣad
Dimensions: 34.5 x 16.8 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 3/33
Remarks:


Reel No. A 899-4 Inventory No. 33286

Title Mahānirvāṇopaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.5 x 16.8 cm

Folios 13

Lines per Folio 9

Foliation figures in the upper left-hand margin under the abbreviation ve. si. and in the lower right-hand margin under the word devī on the verso

Place of Deposit NAK

Accession No. 3/33

Manuscript Features

Excerpts

Beginning

śrībhairavy uvāca

guhyopaniṣādād (!) eva bhāvanā kathitā tvayā

brahmarūpā kathaṃ bhāvyā (2) nirākārā ca niṣkriyā

nirūpā ca nirālambā na cintyā yatnakoṭibhiḥ

vedasi(3)ddhāntatatvena tad bhavān vaktum arhasi

śrīmahākālarudra uvāca

śṛṇu devi pra(4)vakṣyāmi yathācintyā nirāśrayā

vedasiddhāntatatvaṃ ca na prakāśyaṃ kathaṃcana

rā(5)jyaṃ deyaṃ śiro deyaṃ na prakāśyaṃ suguhyakāt

gopyāt gopyatarā hy eṣā prakāśe (6) brahmahā bhavet

acintyā cāmitākāraśaktirūpā mahojjvalā

prativyaktiṃ (!) tv a(7)dhiṣṭhānasattaikā mūrttirūpiṇī (fol. 1v1–7)

End

neti neti mahākāraṇadvārabhūtātmā sattāmātrātmikā nirīhā nirākārā (6) mahākāraṇabimbapratibimbitā jvalati jvalati guhyopaniṣad ity eṣā pa(7)ṭhitavyā samāhitaḥ

jyotirllokam avāpnoti ṣoḍhāsiddhim anukramāt

nāva(8)rttate punah kvāpi tatvavidyānusevanāt

mahāpātakasaṃyukto nupātaka (!) śanai(9)r api

upapātakasaṃyukto mucyate sarvvakilviṣaiḥ (fol. 12v5–9)

Colophon

iti mahānirvvāṇasaṃ(13r1)hitāyāṃ mahānirvvāṇopaniṣat samāptā (fol. 12v9–13r1)

Microfilm Details

Reel No. A 899/4

Date of Filming 10-07-1984

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–3r

Catalogued by BK/SD

Date 16-01-2005

Bibliography