A 90-12 Tripuropaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 90/12
Title: Tripuropaniṣad
Dimensions: 22 x 10.5 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4368
Remarks: A 1327/22

Reel No. A 90-12

Inventory No. 79014

Title Tripuropaniṣad

Remarks = A 1327/22

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 10.5 cm

Folios 17

Lines per Folio 10

Foliation figures on the upper left-hand and lower right-hand mrgin of the verso, marginal title: tripu is on the right-hand foliation

Place of Deposit NAK

Accession No. 5/4368

Manuscript Features

Stamp: Nepal National Library

Excerpts

Beginning

|| śrīgaṇapataye namaḥ ||

athetasminnaṃtare bhagavān prājāpatyaṃ vaiṣṇavaṃ vilaya(2)kāraṇaṃ rūpam āśritya parābhidhā bhagavaty eva mām āha sṛjatyoṃ bhur bhuvaḥ svar o[[m iti]] trīṇi purāṇī(3)ti svargabhū pātālāni tripurāṇi haro māyātmakena hrīṃkāreṇa hṛllekhā1 parābha(4)gavatī trikūṭāvasāne nilaye vilaye dhāmni ca sahasā ghoreṇa vyāpnoti saiveyaṃ (5) bhagavatī tripureti vyāpadyate,(!) | (fol. 1v1–5)

End

sarveṣāṃ vā ekāśīti padeva līyate tasmād evaṃ jātāni jīvaṃti tasmād ākā(4)śaṃ bījaṃ vidyate tad evākāśapīva sāśarmapīvam eva tatpīva samṛtapībaṃ ratnapībaṃ(5) jānīyā yo jānīte somṛtatvaṃ ca gachati (!) tasmād etāṃ vidyāṃ turīyāṃ śrīkāmarājā | (6)khyām ekādaśadhā bhinnamaṃtrair bhamitāṃ jānīte sa turyaṃ paraṃ prāpnoty evaṃ vedeti maho(7)paniṣat ❁ (fol. 17r3–7)

Colophon

ity atharvaṇe paṃcamopaniṣat samāptaḥ tatsad brahmārpaṇam astu || (8)cha gā 1 jā 2 aṃ 3 śā 4 tri 5 paṃcākṣara 6 tadviṣṇo 7 dvādaśāṇā 8 haṃsa 9 bhānunā (9) 10 ajapā 11 ity ekādaśadhā vidyā ❁ iti tripuropaniṣat ❁ || || (fol. 17r7–9)

Microfilm Details

Reel No. A 90/12

Date of Filming not indicated

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks = A 1327/22

Catalogued by MS/SG

Date 03-06-2005