A 90-5 Dhyānabindūpaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 90/5
Title: Dhyānabindūpaniṣad
Dimensions: 20.5 x 9 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4763
Remarks:


Reel No. A 90-5 Inventory No. 19367

Title Dhyānabindūpaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 20.5 x 9.0 cm

Folios 1

Lines per Folio 23

Foliation fugure in lower right-hand margin and dhyaya is on upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4763

Manuscript Features

Stamp Nepal national library,

Excerpts

Beginning

|| śrī || dhyānaviṃdu ||

oṃ yadi śailasamaṃ pāpaṃ vistīrṇaṃ yojanān bahūn |

bhidyate dhyānayogena nānyo (2) bhedaḥ kadācana || 1 ||

bījākṣaraṃ paraṃ binduṃ nādaṃ tasya pade sthitaṃ ||

suśabdaś cākṣare kṣīṇe niḥśabdaṃ paramaṃ(3) padaṃ || 2 ||

anāhataṃ tu yac-chabdaṃ tasya śabdasya yat paraṃ ||

tat paraṃ viṃdate yas tu sa yogī chiṃna saṃśayaḥ || 3 || (fol. 1r1–3)

End

yathaivotpalanālena toyam ākarṣayen naraḥ |

tathaivotkarṣayed vāyur yogī yogapadesthitaṃ || 18 ||

ardhamātram ṛjuṃ kṛtvā kṛpābhūtaṃ tu paṃcakaṃ |

karṣayen nālamārgeṇa bhruvor madhye layaṃ nayet || 19 ||

bhruvor madhye lalāṭāṃtaṃ nāsikāyāṃ tu mūlanaṃ ||

amṛtasthāni bījāni yad brahmāyatanaṃ mahad iti || 20 || bhadraṃ no○ oṃ śāntiḥ 3 ||

(fol. 1v6–9)

Colophon

ity atharvaṇe dhyānaviṃdūpaniṣat samāptaḥ (!) || oṃ tat sat || śrīkṛṣṇārpaṇam astu ||

(fol. 1v9–10)

Microfilm Details

Reel No. A 90/5

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 02-06-2005

Bibliography