A 900-4 Rāmottaratāpanīyopaniṣad

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 900/4
Title: Rāmottaratāpanīyopaniṣad
Dimensions: 28.1 x 10.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/7113
Remarks:

Reel No. A 900-4

Inventory No. 57508

Title Rāmotaratāpanīyopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 28.0 x 10.5 cm

Folios 3

Lines per Folio 13

Foliation figures in the upper left-hand and lower right-hand margin of the verso under the marginal title: Rāma uºº and śrīḥ

Place of Deposit NAK

Accession No. 5/7113

Manuscript Features

Excerpts

Beginning

śrīgaṇeśo jayati

bṛhaspatir uvāca

yājñavalkaṃ (!) yad anu kurukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadana⟪ṃ⟫m avimuktaṃ vai kurukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ(bhūtā) (2)nāṃ brahmasadanaṃ tasmādy atra kvacana gachet (!) tad eva manyetetīdaṃ (!) kurukṣetraṃ devānām devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadanam atra hi jantoḥ prāṇeṣūtkramamāṇeṣu rudrastārakaṃ brahma (3) vyācaṣṭe yenāsāv amṛtībhūtvā mokṣī bhavati (fol. 1v1–3)

End

yo vai śrīrāmacandraḥ sa bhagavān yo jñānātmā bhūrbhuvaḥ svas tasmai vai namonamaḥ yo vai (6) śrīrāmacandraḥ sa bhagavān yaḥ sac cid ānandāddvaitaikarasātmā bhūrbhuvaḥ svas tasmai vai namonamaḥ etair brahmā saptacatvāriṃśan mantrair nityaṃ de(7)vaṃ stauti tasya devaḥ prīto bhavati svātmānaṃ darśayati○ tasmād ya etair mantrair nitya (!)stauti sa deva (!) paśyati so mṛtattvaṃ gacchati so mṛtattvaṃ (8) gacchatīti iti paṃcamaḥ khaṇḍaḥ (fol. 3v5–8)

Colophon

ity artharvaṇarahasye śrīrāmottaratāpanīyopaniṣad samāptā || || || (fol. 3v8)

Microfilm Details

Reel No. A 900/4

Date of Filming 10-07-1984

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks Twice filmed fol. 1

Catalogued by MS/SG

Date 23-12-2005