A 905-9 Svadehabrahmajñāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 905/9
Title: Svadehabrahmajñāna
Dimensions: 22.2 x 9.9 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 1/76
Remarks: subject uncertain;


Reel No. A 905-9 Inventory No. 73458

Title Svadehabrahmajñāna

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 9.5 cm

Folios 7

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/76

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrī 3 avyaktasvarūpāya namaḥ ||

śrīdevy uvāca ||

pṛthivyāpas tathā teja(!) vā(2)yur ākāśa eva ca |

pañcatatvaṃ gatāḥ (!) sṛṣṭi (!), punaṃ (!) kutra vilīyate ||   ||

śrīīśva(3)ra uvāca ||

prathamaṃ śunyam (!) avyakta,(!) dvitīyeṣu mama vaca (!) |

tṛtīye tejam (!) utpannaṃ (4) caturthe āpa jāyate (!) ||

pañcame pṛthivī jātā pañcatatvaṃ prajāyate |

ete pañcā(5)dhikāraś ca triguṇaḥ parameśvaraḥ || (fol. 1v1–5)

End

ākāśam āsanaṃ kṛtvā manaḥ jñātvā suniścalaṃ ||

aham evam idaṃ sarvvaṃ siddhā (7) paśyanti te sukhaṃ ||

kāśyāṃ vāsaḥ satāṃ saṃgo gaṃgāṃbhaḥ śaṃbhupūjanaṃ |

brahmajñā(8)nasamo dharma (!), nānyo dharmma (!) vidhīyate ||   || (fol. 7v6–8)

Colophon

iti śrīumāmaheśvarasamvā(9)de svadehabrahmajñānaṃ samāptaḥ (!) ||   ||  śubha || (fol. 7v8–9)

Microfilm Details

Reel No. A 905/9

Date of Filming 12-07-1984

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 23-12-2005

Bibliography